Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
babhutha 14
babhuthasmiñchura 1
babhutvagnaye 1
babhuva 15
babhuvan 2
babhuvañ 1
babhuvathuh 2
Frequency    [«  »]
15 asrksata
15 ato
15 atyo
15 babhuva
15 bharati
15 bhutam
15 brhaspatih

Rig Veda (Sanskrit)

IntraText - Concordances

babhuva

   Book, Hymn
1 1, 32 | carSaNInAmarAn na nemiH pari tA babhUva ~ ~ 2 2, 12 | yo vishvasya pratimAnaM babhUva yo acyutacyut s. j. i. ~ 3 3, 1 | shivebhirdivo yahvIbhirnaguhA babhUva ~pitushca garbhaM janitushca 4 3, 65 | abhi yo mahinA divaM mitro babhUva saprathAH ~abhi shravobhiH 5 4, 16 | recy abhi yo vishvA bhuvanA babhUva || ~vishvAni shakro naryANi 6 6, 20 | tavasastavIyo.aradhrasya radhraturo babhUva ~tan naH pratnaM sakhyamastu 7 6, 52 | rUpaM\-rUpaM pratirUpo babhUva tadasya rUpaM praticakSaNAya ~ 8 6, 57 | nastanUnAM yUyaM dakSasya vacaso babhUva ~mA va eno anyakRtaM bhujema 9 7, 100| yan maNDUkAH prAvRSINaM babhUva ~brAhmaNAsaH somino vAcamakrata 10 8, 58 | sarvamidaM vi bhAtyekaM vA idaMvi babhUva sarvam ~jyotiSmantaM ketumantaM 11 8, 96 | RbhukSAH sadyo jajñAno havyo babhUva ~kRNvannapAMsi naryA purUNi 12 10, 61 | vipraH preSThaH sa hyeSAM babhUva parA cavakSaduta parSadenAn ~ 13 10, 121| mahitvaika id rAjA jagato babhUva ~ya Ishe asya dvipadashcatuSpadaH 14 10, 125| pRthivyaitAvatI mahinA saM babhUva ~ ~ 15 10, 130| sayugvoSNihayA savitA saM babhUva ~anuSTubhA soma ukthairmahasvAn


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License