Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
agnaya 2
agnayah 3
agnayaste 1
agnaye 15
agnayim 1
agnayo 9
agnayy 1
Frequency    [«  »]
16 yuge
15 abhy
15 adrivah
15 agnaye
15 ahan
15 anv
15 asan

Rig Veda (Sanskrit)

IntraText - Concordances

agnaye

   Book, Hymn
1 1, 78 | dyumnair.. . ~avocAma rahUgaNA agnaye madhumad vacaH ~dyumnair... ~ ~ 2 1, 127| tejiSThAbhiraraNibhirdASTyavase.agnaye dASTyavase | pra yaH purUNi 3 1, 140| dhAsim iva pra bharA yonim agnaye | ~vastreNeva vAsayA manmanA 4 3, 10 | pra hotre pUrvyaM vaco.agnaye bharatA bRhat ~vipAM jyotIMSi 5 4, 8 | ArodhanaM divaH || ~te syAma ye agnaye dadAshur havyadAtibhiH | ~ 6 5, 5 | ghRtaM tIvraM juhotana | ~agnaye jAtavedase || ~narAshaMsaH 7 5, 25 | aparAjitam || ~yad vAhiSThaM tad agnaye bRhad arca vibhAvaso | ~ 8 6, 10 | sa shravasA martyeSu yo agnaye dadAsha vipra ukthaiH ~citrAbhistamUtibhishcitrashocirvrajasya 9 6, 17 | tatanthabhAnunA ~pra vaH sakhAyo agnaye stomaM yajñaM ca dhRSNuyA ~ 10 6, 53 | HYMN 53~~yajñA\-yajñA vo agnaye girA\-girA ca dakSase ~pra\- 11 7, 62 | varuNAya voco.anAgaso aryamNe agnaye ca ~vi naH sahasraM shurudho 12 8, 19 | yo vedena dadAsha marto agnaye ~yo namasA svadhvaraH ~tasyedarvanto 13 8, 23 | ripurIshIta martyaH ~yo agnaye dadAsha havyadAtibhiH ~vyashvastvA 14 8, 103| shukrashociSe ~upastutAso agnaye ~A vaMsate maghavA vIravad 15 10, 80 | RtasyAgnergavyUtirghRta A niSattA ~agnaye brahma RbhavastatakSuragniM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License