Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
adrisutasa 1
adrisuto 1
adriva 2
adrivah 15
adrivastvadattah 1
adrivo 5
adrksata 3
Frequency    [«  »]
16 yesam
16 yuge
15 abhy
15 adrivah
15 agnaye
15 ahan
15 anv

Rig Veda (Sanskrit)

IntraText - Concordances

adrivah

   Book, Hymn
1 1, 10| gavAmapavrajaM vRdhi kRNuSva rAdho adrivaH ~nahi tvA rodasI ubhe RghAyamANaminvataH ~ 2 5, 35| indra martyam amitrayantam adrivaH | ~sarvarathA shatakrato 3 5, 36| mano bhiyA me amater id adrivaH | ~rathAd adhi tvA jaritA 4 5, 39| citra mehanAsti tvAdAtam adrivaH | ~rAdhas tan no vidadvasa 5 6, 51| vajrahasta dhRSNuyA maha stavAno adrivaH ~gAmashvaM rathyamindra 6 7, 20| jano dadAshadasan nireke adrivaH sakhA te ~vayaM te asyAM 7 7, 89| prasphuranniva dRtirna dhmAto adrivaH ~mRLA s. m. ~kratvaH samaha 8 8, 13| tvamavitedasItthA stuvato adrivaH ~RtAdiyarmi te dhiyaM manoyujam ~ 9 8, 21| vayamUtI abhUma nahi nU te adrivaH ~vidmA purA parINasaH ~vidmA 10 8, 61| shiprinnavasA makSU cid yanto adrivaH ~shagdhyU Su shacIpata indra 11 8, 64| mandantu stomaH kRNuSva rAdho adrivaH ~ava brahmadviSo jahi ~padA 12 8, 68| sakhyaM svAdvI praNItir adrivaH | ~yajño vitantasAyyaH || ~ 13 8, 76| tubhyedindra marutvate sutAH somAso adrivaH ~hRdA hUyanta ukthinaH ~ 14 8, 97| devAsa Ashata na martyAso adrivaH ~vishvA jAtAnishavasAbhibhUrasi 15 9, 53| shuSmAso asthU rakSo bhindanto adrivaH ~nudasva yAH parispRdhaH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License