Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yatamarvagashnanta 1
yatamarvak 5
yatamashvebhirashvina 1
yatamashvina 14
yatamashvinashvebhih 1
yatamashvinema 1
yatamasmayu 2
Frequency    [«  »]
14 yama
14 yamam
14 yashasam
14 yatamashvina
13 adribhih
13 agneh
13 amrtam

Rig Veda (Sanskrit)

IntraText - Concordances

yatamashvina

   Book, Hymn
1 1, 47| trivRtA supeshasA rathenA yAtamashvinA ~kaNvAso vAM brahma kRNvantyadhvare 2 2, 45| gomadU Su nAsatyAshvAvad yAtamashvinA ~vartI rudrA nRpAyyam ~na 3 7, 68| HYMN 68~~A shubhrA yAtamashvinA svashvA giro dasrA jujuSANA 4 8, 5 | dyumnairA shravobhirA rAyA yAtamashvinA ~purushcandrA nAsatyA ~eha 5 8, 8 | pibataM somyaM madhu ~A nUnaM yAtamashvinA rathena sUryatvacA ~bhujI 6 8, 8 | RSayo juhUre.avase narA ~A yAtamashvinA gatamupemAM suSTutiM mama ~ 7 8, 8 | ataH sahasranirNijA rathenA yAtamashvinA ~vatso vAM madhumad vaco. 8 8, 8 | ataH sahasranirNijA rathenA yAtamashvinA ~yo vAM nAsatyAv RSirgIrbhirvatso 9 8, 10| samudre adhyAkRte gRhe.ata A yAtamashvinA ~yad vA yajñaM manave sammimikSathurevet 10 8, 10| svadhAbhiradhitiSThatho rathamata A yAtamashvinA ~ ~ 11 8, 26| madhuvarNA shubhas patI ~upa no yAtamashvinA rAyA vishvapuSA saha ~maghavAnA 12 8, 35| pibataM somyaM madhu ~A yAtamashvinA gatamavasyurvAmahaM huve 13 8, 73| nimiSashcijjavIyasA rathenA yAtamashvinA ~anti Sad .. . ~upa stRNItamatraye 14 8, 85| trivandhureNa trivRtA rathenA yAtamashvinA ~madhvaH somasya pItaye ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License