Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yashasa 7
yashasagatena 1
yashasah 2
yashasam 14
yashasamajustirnamho 1
yashasambrhantam 1
yashasav 1
Frequency    [«  »]
14 yajistham
14 yama
14 yamam
14 yashasam
14 yatamashvina
13 adribhih
13 agneh

Rig Veda (Sanskrit)

IntraText - Concordances

yashasam

   Book, Hymn
1 1, 1 | rayimashnavat poSameva dive\-dive ~yashasaM vIravattamam ~agne yaM yajñamadhvaraM 2 1, 31| no agne sanaye dhanAnAM yashasaM kAruM kRNuhi stavAnaH ~RdhyAma 3 1, 60| HYMN 60~~vahniM yashasaM vidathasya ketuM suprAvyaM 4 1, 92| mAsi vAjAn ~uSastamashyAM yashasaM suvIraM dAsapravargaM rayimashvabudhyam ~ 5 3, 1 | santarutraM suvAcaM bhAgaM yashasaM kRdhI naH ~etA te agne janimA 6 5, 32| pAñcajanyaM jAtaM shRNomi yashasaM janeSu | ~tam me jagRbhra 7 6, 8 | vidathyaM gRNadbhyo.agne rayiM yashasaM dhehi navyasIm ~pavyeva 8 6, 54| pra pUSA ~prathamabhAjaM yashasaM vayodhAM supANiM devaM sugabhastiM 9 7, 42| adhvaraM juSasva marutsvindre yashasaM kRdhI naH ~A naktA barhiH 10 7, 75| pra yandhi ~citraM rayiM yashasaM dhehyasme devi marteSu mAnuSi 11 7, 93| pramatimichamAna ITTe rayiM yashasaM pUrvabhAjam ~indrAgnI vRtrahaNA 12 8, 61| vishvAbhirUtibhiH ~bhagaMna hi tvA yashasaM vasuvidamanu shUra carAmasi ~ 13 9, 97| mRjyate sAno avye yashastaro yashasAM kSaito asme ~abhi svara 14 10, 39| purandhIrIrayatantadushmasi ~yashasaM bhAgaM kRNutaM no ashvinA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License