Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
abhayamkarah 1
abhayanta 1
abhet 1
abhi 327
abhibhan^gaya 1
abhibhurahamagamam 1
abhibhutaram 1
Frequency    [«  »]
356 tam
346 ni
335 uta
327 abhi
323 vo
311 asya
300 yat

Rig Veda (Sanskrit)

IntraText - Concordances

abhi

    Book, Hymn
1 1, 5 | vishvAni pauMsyA ~mA no martA abhi druhan tanUnAmindra girvaNaH ~ 2 1, 15 | yUyaM hi SThA sudAnavaH ~abhi yajñaM gRNIhi no gnAvo neSTaH 3 1, 19 | rashmibhistiraH samudramojasA ~ma... ~abhi tvA pUrvapItaye sRjAmi somyaM 4 1, 22 | varUtrIM dhiSaNAM vaha ~abhI no devIravasA mahaH sharmaNA 5 1, 24 | ca dRsheyaM mAtaraM ca ~abhi tvA deva savitarIshAnaM 6 1, 33 | shatrumavadhIH pRtanyum ~abhi sidhmo ajigAdasya shatrUn 7 1, 35 | apAmIvAm bAdhate veti sUryam abhi kRSNena rajasA dyAm RNoti || ~ 8 1, 37 | mArutamanarvANaM ratheshubham ~kaNvA abhi pra gAyata ~ye pRSatIbhirRSTibhiH 9 1, 42 | pUSannihakratuM vidaH ~abhi sUyavasaM naya na navajvAro 10 1, 45 | viprA acucyavuH sutasomA abhi prayaH ~bRhad bhA bibhrato 11 1, 51 | HYMN 51~~abhi tyaM meSaM puruhUtaM RgmiyamindraM 12 1, 52 | shuSmAindramavAtA ahrutapsavaH ~abhi svavRSTiM made asya yudhyato 13 1, 71 | yaM junAsi ~agniM vishvA abhi pRkSaH sacante samudraM 14 1, 71 | sakhyA pitryANi pra marSiSThA abhi viduS kaviH san ~nabho na 15 1, 74 | dUtyam ~tvoto vAjyahrayo.abhi pUrvasmAdaparaH ~pra dAshvAnagne 16 1, 78 | HYMN 78~~abhi tvA gotamA girA jAtavedo 17 1, 100| indra vRSNa ukthaM vArSAgirA abhi gRNanti rAdhaH ~RjrAshvaH 18 1, 105| enAN^gUSeNa vayamindravanto.abhi SyAma vRjane sarvavIrAH ~ 19 1, 110| yuSmAkaM devA avasAhani priye.abhi tiSThemapRtsutIrasunvatAm ~ 20 1, 117| duhantA manuSAya dasrA ~abhi dasyuM bakureNA dhamantoru 21 1, 118| apturo divyAso na gRdhrA abhi prayo nAsatyA vahanti ~A 22 1, 134| 134~~A tvA juvo rArahANA abhi prayo vAyo vahantviha pUrvapItaye 23 1, 135| ratho niyutvAn vakSadavase.abhi prayAMsi sudhitAni vItaye 24 1, 139| sacA || ~mo Su vo asmad abhi tAni pauMsyA sanA bhUvan 25 1, 140| shukravarNaM tamohanam || ~abhi dvijanmA trivRdannaM Rjyate 26 1, 140| asya sakSitA ubhA tarete abhi matarA shishum ~prAcajihvaM 27 1, 140| yA] pArayAccharma yA ca ~abhI no agna ukthamijjuguryA 28 1, 144| dadhAnaH shucipeshasaM dhiyam ~abhi srucaH kramate dakSiNAvRto 29 1, 145| jAtastatsAra yujyebhiH ~abhi shvAntaM mRshate nAndye 30 1, 149| sUro na rurukvAñchatAtmA ~abhi dvijanmA trI rocanAni vishva 31 1, 164| vahantyashvAH ~sapta svasAro abhi saM navante yatra gavAM 32 1, 164| pippalaM svAdvattyanashnannanyo abhi cAkashIti ~yatrA suparNA 33 1, 164| vapata eka eSAm ~vishvameko abhi caSTe shacIbhirdhrAjirekasya 34 1, 174| sUrashcakraM vRhatAdabhIke.abhi spRdho yAsiSadvajrabAhuH ~ 35 1, 178| sushravasyA prakhAdaH pRkSo abhi mitriNo bhUt ~samarya iSa 36 1, 190| pariprIto na mitraH ~anarvANo abhi ye cakSate no.apIvRtA aporNuvanto 37 2, 2 | hotAraMvRjaneSu dhUrSadam ~abhi tvA naktIruSaso vavAshire. 38 2, 25 | matibhirjarAmahe ~bRhaspate yo no abhi hvaro dadhe svA taM marmartu 39 2, 25 | no dUre taLito yA arAtayo.abhi santi jambhayA tA anapnasaH ~ 40 2, 25 | dhehicitram ~mA na stenebhyo ye abhi druhas pade nirAmiNo ripavo. 41 2, 26 | brahmaNas patiH ~abhinakSanto abhi ye tamAnashurnidhiM paNInAM 42 2, 29 | jyotirindra mA no dIrghA abhi nashan tamisrAH ~ubhe asmai 43 2, 30 | naH putrA aditeradabdhA abhi kSamadhvaM yujyAya devAH ~ 44 2, 32 | sanutaryuyota ~abhikSattAro abhi ca kSamadhvamadyA ca no 45 2, 34 | udavatA sajoSaso rathaM devAso abhi vikSu vAjayum ~yadAshavaH 46 2, 36 | sUryasya sandRSo yuyothAH ~abhi no vIro arvati kSameta pra 47 3, 1 | suretasA shravasA tuñjamAnA abhi SyAma pRtanAyUnradevAn ~ 48 3, 12 | agnistuvishravastamaH ~abhi prayAMsi vAhasA dAshvAnashnoti 49 3, 15 | yacchociSA sahasas putra tiSThA abhi kSitIH prathayan sUryo nR^In ~ 50 3, 17 | yasmin rAyaH shevRdhAsaH ~abhi ye santi pRtanAsu dUDhyo 51 3, 32 | kSiyantamahastamindra saM piNak kuNArum ~abhi vRtraM vardhamAnaM piyArumapAdamindra 52 3, 33 | pravRd dharyashvasya yajñaiH ~abhi jaitrIrasacanta spRdhAnaM 53 3, 42 | HYMN 42~~abhi taSTeva dIdhayA manISAmatyo 54 3, 42 | na vAjI sudhuro jihAnaH ~abhi priyANi marmRshat parANi 55 3, 44 | indra tvAdAtamid yashaH ~abhi dyumnAni vanina indraM sacante 56 3, 48 | haryashva vardhasa indra vishvA abhi shriyaH ~dyAmindro haridhAyasaM 57 3, 58 | dadatAM sharItorariSTaneme abhi naH sacasva ~balaM dhehi 58 3, 58 | jIvase tvaM hi baladA asi ~abhi vyayasva khadirasya sAramojo 59 3, 59 | guhyeSu vrateSu ~kavirnRcakSA abhi SImacaSTa Rtasya yonA vighRte 60 3, 65 | dyumnaM citrashravastamam ~abhi yo mahinA divaM mitro babhUva 61 3, 65 | mitro babhUva saprathAH ~abhi shravobhiH pRthivIm ~mitrAya 62 4, 1 | rorucAnaH || ~sa dUto vishved abhi vaSTi sadmA hotA hiraNyaratho 63 4, 1 | asmAkam atra pitaro manuSyA abhi pra sedur Rtam AshuSANAH | ~ 64 4, 1 | vocan | ~pashvayantrAso abhi kAram arcan vidanta jyotish 65 4, 4 | rAyo dyumnAny aryo vi duro abhi dyaut || ~sed agne astu 66 4, 5 | in nv eva samanA samAnam abhi kratvA punatI dhItir ashyAH | ~ 67 4, 7 | vivasvato vishvA yash carSaNIr abhi | ~A jabhruH ketum Ayavo 68 4, 16 | cid asya mahimA vi recy abhi yo vishvA bhuvanA babhUva || ~ 69 4, 16 | Ajau | ~dyAvo na dyumnair abhi santo aryaH kSapo madema 70 4, 19 | kakubhaH parvatAnAm || ~abhi pra dadrur janayo na garbhaM 71 4, 20 | na jetA | ~maryo na yoSAm abhi manyamAno 'chA vivakmi puruhUtam 72 4, 23 | kasya hotur yajñaM juSANo abhi somam UdhaH | ~pibann ushAno 73 4, 23 | sabAdhaH shashamAno asya nashad abhi draviNaM dIdhyAnaH | ~devo 74 4, 23 | ma RtAnAM namo jagRbhvAM abhi yaj jujoSat || ~kathA kad 75 4, 30 | shuSNasya dhRSNuyA pra mRkSo abhi vedanam | ~puro yad asya 76 4, 31 | dRLhA cid Aruje vasu || ~abhI Su NaH sakhInAm avitA jaritNAm | ~ 77 4, 31 | shatam bhavAsy UtibhiH || ~abhI na A vavRtsva cakraM na 78 4, 32 | stotRbhya indra girvaNaH || ~abhi tvA gotamA girAnUSata pra 79 4, 33 | apo hy eSAm ajuSanta devA abhi kratvA manasA dIdhyAnAH | ~ 80 4, 38 | bhayante | ~yadA sahasram abhi SIm ayodhId durvartuH smA 81 4, 43 | nakSati dyAm A yat samudrAd abhi vartate vAm | ~madhvA mAdhvI 82 4, 44 | shacIbhiH | ~yuvor vapur abhi pRkSaH sacante vahanti yat 83 4, 46 | sahasraM haraya indravAyU abhi prayaH | ~vahantu somapItaye || ~ 84 4, 50 | supraketam madanto bRhaspate abhi ye nas tatasre | ~pRSantaM 85 4, 50 | vishvA shuSmeNa tasthAv abhi vIryäNa | ~bRhaspatiM yaH 86 4, 53 | tisra invati tribhir vratair abhi no rakSati tmanA || ~bRhatsumnaH 87 4, 57 | kRSantu bhUmiM shunaM kInAshA abhi yantu vAhaiH | ~shunam parjanyo 88 4, 58 | nAvacakSe | ~ghRtasya dhArA abhi cAkashImi hiraNyayo vetaso 89 4, 58 | UrmibhiH pinvamAnaH || ~abhi pravanta samaneva yoSAH 90 4, 58 | vahatum etavA u añjy añjAnA abhi cAkashImi | ~yatra somaH 91 4, 58 | yatra yajño ghRtasya dhArA abhi tat pavante || ~abhy arSata 92 5, 3 | sUna Uhe | ~kadA cikitvo abhi cakSase no 'gne kadAM Rtacid 93 5, 4 | tvAm agne vasupatiM vasUnAm abhi pra mande adhvareSu rAjan | ~ 94 5, 9 | martyAnAm || ~taM no agne abhI naro rayiM sahasva A bhara | ~ 95 5, 15 | seduSo nññ jAtair ajAtAM abhi ye nanakSuH || ~aN^hoyuvas 96 5, 28 | suyamam A kRNuSva shatrUyatAm abhi tiSThA mahAMsi || ~samiddhasya 97 5, 29 | sutasya | ~Adatta vajram abhi yad ahiM hann apo yahvIr 98 5, 31 | mA vi venaH pishaN^garAte abhi naH sacasva | ~nahi tvad 99 5, 33 | maghavann anu joSaM vakSo abhi prAryaH sakSi janAn || ~ 100 5, 37 | puSyan || ~puSyAt kSeme abhi yoge bhavAty ubhe vRtau 101 5, 41 | vahato martyAya yajñam || ~abhi vo arce poSyAvato nR^In 102 5, 41 | dravantI suvitAya gamyAH || ~abhi na iLA yUthasya mAtA sman 103 5, 42 | kavitamaM kavInAm unattainam abhi madhvA ghRtena | ~sa no 104 5, 44 | shobhase vardhasva patnIr abhi jIvo adhvare || ~yAdRg eva 105 5, 51 | havyadAtaye | ~pibA sutasyAndhaso abhi prayaH || ~indrash ca vAyav 106 5, 51 | tAñ juSethAm arepasAv abhi prayaH || ~sutA indrAya 107 5, 54 | svar Na tatanAma nR^IMr abhi | ~idaM su me maruto haryatA 108 5, 60 | ived raivatAso hiraNyair abhi svadhAbhis tanvaH pipishre | ~ 109 5, 65 | svashvAsaH su cetunA vAjAM abhi pra dAvane || ~mitro aMhosh 110 5, 79 | vAyye sujAte ashvasUnRte || ~abhi ye tvA vibhAvari stomair 111 5, 83 | achA vada tavasaM gIrbhir Abhi stuhi parjanyaM namasA vivAsa | ~ 112 5, 83 | niSiñcann asuraH pitA naH || ~abhi kranda stanaya garbham A 113 6, 7 | jAyamAnaM shishuM na devA abhi saM navante ~tava kratubhiramRtatvamAyan 114 6, 15 | vaha yaviSTha yA te adya ~abhi prayAMsi sudhitAni hi khyo 115 6, 20 | purU sahasrA ni shishA abhi kSAmut tUrvayANaM dhRSatA 116 6, 21 | pashcAdottarAdadharAdA purastAt ~A vishvato abhi sametvarvAM indra dyumnaM 117 6, 24 | vidma tAt tvA mahAntam ~abhi tvA pAjo rakSaso vi tasthe 118 6, 25 | pitaro navagvAH sapta viprAso abhi vAjayantaH ~nakSaddAbhaM 119 6, 28 | ebhishca vAjairmahAnna ugra ~Abhi spRdho mithatIrariSaNyannamitrasya 120 6, 32 | saMskRtatramupa yanti tA abhi ~urugAyamabhayaM tasya tA 121 6, 41 | sucakre rathyAso ashvAH ~abhi shrava Rjyanto vaheyurnU 122 6, 50 | rakSohatyAya vajrivaH ~sAsahISThA abhi spRdhaH ~pratnaM rayINAM 123 6, 50 | varat ~imA u tvA shatakrato.abhi pra NonuvurgiraH ~indra 124 6, 53 | martyairasi samo devairuta shriyA ~abhi khyaH pUSan pRtanAsu nastvamavA 125 6, 55 | rejante adhvani pravikte ~abhi tyaM vIraM girvaNasamarcendraM 126 6, 59 | vAjasAtaye ~dhiye pUSannayujmahi ~abhi no naryaM vasu vIraM prayatadakSiNam ~ 127 6, 67 | dviSaH ~indrAgnI yuvAmime.abhi stomA anUSata ~pibataM shambhuvA 128 6, 70 | vAM vayo.ashvAso vahiSThA abhi prayo nAsatyA vahantu ~pra 129 6, 79 | savanAyasukratuH ~ghRtena pANI abhi pruSNute makho yuvA sudakSo 130 7, 8 | sUryo na rocatebRhad bhAH ~abhi yaH pUruM pRtanAsu tasthau 131 7, 18 | parA shardhantaM nunude abhi kSAm ~indro manyuM manyumyo 132 7, 21 | shishnadevA api gur{R}taM naH ~abhi kratvendra bhUradha jman 133 7, 31 | hiraNyayurvaso ~vayamindra tvAyavo.abhi pra Nonumo vRSan ~viddhI 134 7, 32 | mAvate deSNaM yat pArye divi ~abhi tvA shUra nonumo.adugdhA 135 7, 32 | vAjino gavyantastvA havAmahe ~abhI SatastadA bharendra jyAyaH 136 7, 33 | dakSiNataskapardA dhiyaMjinvAso abhi hi pramanduH ~uttiSThan 137 7, 34 | dadhAtAshvAnindro na vajrI hiraNyabAhuH ~abhi pra sthAtAheva yajñaM yAteva 138 7, 34 | sAdhannRtena dhiyaM dadhAmi ~abhi vo devIM dhiyaM dadhidhvaM 139 7, 36 | suSvayanta sudughAH sudhArA abhi svena payasA pIpyAnAH ~uta 140 7, 37 | vAjA RbhukSaNo amRktaH ~abhi tripRSThaiH savaneSu somairmade 141 7, 37 | pRkSo no arvA nyuhIta vAjI ~abhi yaM devI nir{R}tishcidIshe 142 7, 38 | vishvebhiH pAtu pAyubhirni sUrIn ~abhi yaM devyaditirgRNAti savaM 143 7, 38 | savaM devasya saviturjuSANA ~abhi samrAjo varuNo gRNantyabhi 144 7, 38 | mitrAso aryamA sajoSAH ~abhi ye mitho vanuSaH sapante 145 7, 39 | yajñiyAsa UmAH sadhasthaM vishve abhi santi devAH ~tAnadhvara 146 7, 56 | aN^ga vidre mitho janitram ~abhi svapUbhirmitho vapanta vAtasvanasaH 147 7, 56 | sukSitaye taremAdha svamoko abhi vaH syAma ~tan na indro 148 7, 59 | mardhati yasmA arAdhvaM naraH ~abhi va Avart sumatirnavIyasI 149 7, 59 | savane madantaH ~yo no maruto abhi durhRNAyustirashcittAni 150 7, 60 | nRcakSA ubhe udeti sUryo abhi jman ~vishvasya sthAturjagatashca 151 7, 61 | devayoreti sUryastatanvAn ~abhi yo vishvA bhuvanAni caSTe 152 7, 67 | purastAcchriye divo duhiturjAyamAnaH ~abhi vAM nUnamashvinA suhotA 153 7, 69 | nRpatirvAjinIvAn ~sa paprathAno abhi pañca bhUmA trivandhuro 154 7, 72 | rathenAshvAvatA purushcandreNa yAtam ~abhi vAM vishvA niyutaH sacante 155 7, 83 | samitheSu jighnate vratAnyanyo abhi rakSate sadA ~havAmahe vAM 156 7, 86 | juSeta kadA mRLIkaM sumanA abhi khyam ~pRche tadeno varuNa 157 7, 88 | svaryadashmannadhipA u andho.abhi mA vapurdRshaye ninIyAt ~ 158 7, 100| maNDUkA avAdiSuH ~divyA Apo abhi yadenamAyan dRtiM na shuSkaM 159 7, 101| rakSa indra ~mA no rakSo abhi naD yAtumAvatAmapochatu 160 8, 1 | eko asti daMsanA mahAnugro abhi vrataiH ~gamat sa shiprI 161 8, 3 | pAvakavarNAHshucayo vipashcito.abhi stomairanUSata ~ayaM sahasraM 162 8, 3 | indre suvAnAsa indavaH ~abhi tvA pUrvapItaya indra stomebhirAyavaH ~ 163 8, 6 | shiro bibhedavRSNinA ~imA abhi pra Nonumo vipAmagreSu dhItayaH ~ 164 8, 6 | nAhuSISvA ~agre vikSupradIdayat ~abhi vrajaM na tatniSe sUra upAkacakSasam ~ 165 8, 6 | vajrivaH ~viprA atakSma jIvase ~abhi kaNvA anUSatApo na pravatA 166 8, 6 | tvA sutAnupa vItapRSThA abhi prayaH ~shataMvahantu harayaH ~ 167 8, 12 | puruprashastamUtaya Rtasya yat ~abhi vahnaya Utaye.anUSata prashastaye ~ 168 8, 13 | somapItaye ~harI indra pratadvasU abhi svara ~abhi svarantu ye 169 8, 13 | indra pratadvasU abhi svara ~abhi svarantu ye tava rudrAsaH 170 8, 13 | shriyam ~uto marutvatIrvisho abhi prayaH ~imA asya pratUrtayaH 171 8, 20 | nara A havyA vItaye gatha ~abhi Sa dyumnairuta vAjasAtibhiH 172 8, 21 | madhau madire vivakSaNe ~abhi tvAmindra nonumaH ~achA 173 8, 21 | jayema kAre puruhUta kAriNo.abhi tiSThema dUDhyaH ~nRbhirvRtraM 174 8, 23 | pratnamILate ~maho vishvAnabhi Sato.abhi havyAni mAnuSA ~agne ni 175 8, 25 | vRSTayaH ~adhi yA bRhato divo.abhi yUtheva pashyataH ~RtAvAnA 176 8, 27 | devyadite sadane pastye mahi ~abhi priyA maruto yA vo ashvyA 177 8, 37 | vajrivaH ~sehAna ugra pRtanA abhi druhaH shacIpata indra vishvAbhirUtibhiH ~ 178 8, 45 | nakiryaM vRNvate yudhi ~abhi tvA vRSabhA sute sutaM sRjAmi 179 8, 46 | maghavA vRtrahA bhuvat ~abhi vo vIramandhaso madeSu gAya 180 8, 47 | mitra dAshuSe ~yamAdityA abhi druho rakSathA nemaghaM 181 8, 48 | martyAso madhu bruvanto abhi saMcaranti ~antashca prAgA 182 8, 49 | HYMN 49~~abhi pra vaH surAdhasamindramarca 183 8, 50 | amandiSuH ~yadIM sutAsa indavo.abhi priyamamandiSuH ~Apo na 184 8, 59 | shubhas patI yo vAmadabdho abhi pAti cittibhiH ~ghRtapruSaH 185 8, 60 | yaviSThya devAnajasra vItaye ~abhi prayAMsi sudhitA vaso gahi 186 8, 67 | avAMsyA vRNImahe ~jIvAn no abhi dhetanAdityAsaH purA hathAt ~ 187 8, 67 | vRjinAnAmaviSyavaH ~devA abhi pra mRkSata ~uta tvAmadite 188 8, 69 | triSv A rocane divaH || ~abhi pra gopatiM girendram arca 189 8, 74 | shaviSThasya dravitnavaH ~surathAso abhi prayo vakSan vayo na tugryam ~ 190 8, 77 | indraH somasya kANukA ~abhi gandharvamatRNadabudhneSu 191 8, 81 | gAsiSacchravat sAma gIyamAnam ~abhi rAdhasA jugurat ~A no bhara 192 8, 88 | RtISahaM vasormandAnamandhasaH ~abhi vatsaM na svasareSu dhenava 193 8, 89 | shatakraturvajreNa shataparvaNA ~abhi pra bhara dhRSatA dhRSanmanaH 194 8, 93 | yadadya kacca vRtrahannudagA abhi sUrya ~sarvaM tadindra te 195 8, 93 | raNat ~vRtrahA somapItaye ~abhI Su NastvaM rayiM mandasAnaH 196 8, 95 | rathIrivAsthuH suteSu girvaNaH ~abhi tvA samanUSatendra vatsaM 197 8, 98 | vishvataspRthuH patirdivaH ~abhi hi satya somapA ubhe babhUtha 198 8, 100| tanvA purastAd vishve devA abhi mA yanti pashcAt ~yadA mahyaM 199 8, 101| tedhAmAnyamRtA martyAnAmadabdhA abhi cakSate ~A me vacAMsyudyatA 200 8, 102| vayaM codiSThena yaviSThya ~abhi SmovAjasAtaye ~aurvabhRguvacchucimapnavAnavadA 201 8, 102| yashasvataH ~ayaM vishvA abhi shriyo.agnirdeveSu patyate ~ 202 9, 1 | mahAnAM devAnAM vItimandhasA ~abhi vAjamuta shravaH ~tvAmachA 203 9, 3 | amartyaH parNavIriva dIyati ~abhi droNAnyAsadam ~eSa devo 204 9, 6 | devayuH ~avyo vAreSvasmayuH ~abhi tyaM madyaM madamindavindra 205 9, 6 | madamindavindra iti kSara ~abhi vAjinoarvataH ~abhi tyaM 206 9, 6 | kSara ~abhi vAjinoarvataH ~abhi tyaM pUrvyaM madaM suvAno 207 9, 6 | madaM suvAno arSa pavitra A ~abhi vAjamuta shravaH ~anu drapsAsa 208 9, 7 | vAjI siSAsati || ~pavamAno abhi spRdho visho rAjeva sIdati | ~ 209 9, 8 | HYMN 8~~ete somA abhi priyam indrasya kAmam akSaran | ~ 210 9, 9 | ekam akSi vAvRdhuH || ~tA abhi santam astRtam mahe yuvAnam 211 9, 9 | indum indra tava vrate || ~abhi vahnir amartyaH sapta pashyati 212 9, 10 | kaver apatyam A duhe || ~abhi priyA divas padam adhvaryubhir 213 9, 11 | naraH pavamAnAyendave | ~abhi devAM iyakSate || ~abhi 214 9, 11 | abhi devAM iyakSate || ~abhi te madhunA payo 'tharvANo 215 9, 11 | namased upa sIdata dadhned abhi shrINItana | ~indum indre 216 9, 12 | indrAya madhumattamAH ~abhi viprA anUSata gAvo vatsaM 217 9, 12 | sabardughaH ~hinvAnomAnuSA yugA ~abhi priyA divas padA somo hinvAno 218 9, 13 | vAramavyamAshavaH ~vAshrA arSantIndavo.abhi vatsaM na dhenavaH ~dadhanviregabhastyoH ~ 219 9, 14 | vagnumiyarti yaM vide ~abhi kSipaH samagmata marjayantIriSas 220 9, 17 | bhUrNayaH ~somA asRgramAshavaH ~abhi suvAnAsa indavo vRSTayaH 221 9, 17 | iSNan sUryaM na codayaH ~abhi viprA anUSata mUrdhan yajñasya 222 9, 23 | asRgramAshavo madhormadasya dhArayA ~abhi vishvAnikAvyA ~anu pratnAsa 223 9, 23 | gayam ~kRdhi prajAvatIriSaH ~abhi somAsa AyavaH pavante madyaM 224 9, 23 | AyavaH pavante madyaM madam ~abhi koshaM madhushcutam ~somo 225 9, 24 | shrINAnA apsu mRñjata ~abhi gAvo adhanviSurApo na pravatA 226 9, 25 | madaH ~pavamAna dhiyA hito.abhi yoniM kanikradat ~dharmaNA 227 9, 28 | dashabhirjAmibhiryataH ~abhi droNAni dhAvati ~eSa sUryamarocayat 228 9, 30 | dhArayA pavamAno asiSyadat ~abhi droNAnyAsadam ~apsu tvA 229 9, 32 | arSasi ~sIdannRtasya yonimA ~abhi gAvo anUSata yoSA jAramiva 230 9, 33 | yantyUrmayaH ~vanAni mahiSA iva ~abhi droNAni babhravaH shukrA 231 9, 33 | dhenavaH ~harireti kanikradat ~abhi brahmIranUSata yahvIr{R} 232 9, 35 | ojasA ~tvayA vIreNa vIravo.abhi SyAma pRtanyataH ~kSarA 233 9, 35 | SyAma pRtanyataH ~kSarA No abhi vAryam ~pra vAjaminduriSyati 234 9, 36 | jAgRviH pavasva devavIrati ~abhi koshaM madhushcutam ~sa 235 9, 37 | vicakSaNo harirarSati dharNasiH ~abhi yoniMkanikradat ~sa vAjI 236 9, 37 | vAjamivAsarat ~sa devaH kavineSito.abhi droNAni dhAvati ~indurindrAyamaMhanA ~ ~ 237 9, 42 | krandan devAnajIjanat ~abhi vishvAni vAryAbhi devAn 238 9, 44 | UrmiM na bibhradarSasi ~abhi devAnayAsyaH ~matI juSTo 239 9, 51 | pavitraM dhArayA sutaH ~abhi vAjamuta shravaH ~ ~ 240 9, 56 | indrasyasakhyamAvishan ~abhi tvA yoSaNo dasha jAraM na 241 9, 57 | achA vAjaM sahasriNam ~abhi priyANi kAvyA vishvA cakSANo 242 9, 62 | mahe ~madintamasya dhArayA ~abhi gavyAni vItaye nRmNA punAno 243 9, 62 | agriyaH soma citrAbhirUtibhiH ~abhi vishvAni kAvyA ~tvaM samudriyA 244 9, 62 | vRSTayo dhArA yantyasashcataH ~abhi shukrAmupastiram ~indrAyenduM 245 9, 63 | rayiM gomantamashvinam ~abhi vAjamuta shravaH ~somo devo 246 9, 63 | somAH shukrAsa indavaH ~abhi vishvAnikAvyA ~pavamAnAsa 247 9, 64 | sIdati ~jahAtyapracetasaH ~abhi venA anUSateyakSanti pracetasaH ~ 248 9, 65 | devavItaye ~arSA soma dyumattamo.abhi droNAni roruvat ~sIdañchyenona 249 9, 66 | 66~~pavasva vishvacarSaNe.abhi vishvAni kAvyA ~sakhA sakhibhya 250 9, 66 | kave ~pavasva janayanniSo.abhi vishvAni vAryA ~sakhA sakhibhya 251 9, 67 | pavamAnaM madhushcutam ~abhi girA samasvaran ~avitA no 252 9, 67 | shyeno varma vi gAhate ~abhi droNA kanikradat ~pari pra 253 9, 71 | kavirvRSA tripRSTho anaviSTagA abhi ~sahasraNItiryatiH parAyatI 254 9, 72 | madhu ~aramamANo atyeti gA abhi sUryasya priyaM duhitustiro 255 9, 73 | vAcamAsate pitaiSAM pratno abhi rakSati vratam ~mahaH samudraM 256 9, 75 | HYMN 75~~abhi priyANi pavate canohito 257 9, 75 | dhanvA svastaye nRbhiH punAno abhi vAsayAshiram ~ye te madA 258 9, 78 | janayannasiSyadadapo vasAno abhi gA iyakSati ~gRbhNAti ripramavirasya 259 9, 82 | aruSo vRSA harI rAjeva dasmo abhi gA acikradat ~punAno vAraM 260 9, 82 | paryeSi mAhinamatyo na mRSTo abhi vAjamarSasi ~apasedhan duritA 261 9, 82 | giriSukSayaM dadhe ~svasAra Apo abhi gA utAsaran saM grAvabhirnasate 262 9, 84 | vAyubhirendrasya hArdikalasheSu sIdati ~abhi tyaM gAvaH payasA payovRdhaM 263 9, 85 | Atmendrasya bhavasi dhAsiruttamaH ~abhi svaranti bahavo manISiNo 264 9, 86 | UrmayaH ~atyo na hiyAno abhi vAjamarSa svarvit koshaM 265 9, 86 | parame vyomanyato vishvA abhi saMyAti saMyataH ~pro ayAsIdindurindrasya 266 9, 86 | manISA abhyanUSata stubho.abhi dhenavaH payasemashishrayuH ~ 267 9, 86 | vAra UrmiNA hariM navante abhi sapta dhenavaH ~apAmupasthe 268 9, 86 | vicakSaNaH ~sapta svasAro abhi mAtaraH shishuM navaM jajñAnaM 269 9, 87 | koshaM ni SIda nRbhiH punAno abhi vAjamarSa ~ashvaM na tvA 270 9, 87 | barhirA vAjyasthAt ~ete somA abhi gavyA sahasrA mahe vAjAyAmRtAya 271 9, 87 | shyenabhRta prayAMsi rayiM tuñjAno abhi vAjamarSa ~eSa suvAnaH pari 272 9, 88 | sindhavo na nIcIH sutAso abhi kalashAnasRgran ~shuSmI 273 9, 89 | pavataindriyAya ~vanvannavAto abhi devavItimindrAya soma vRtrahA 274 9, 90 | vasu hastayorAdadhAnaH ~abhi tripRSThaM vRSaNaM vayodhAmAN^gUSANAmavAvashanta 275 9, 96 | vanvannavAtaH sahasraretA abhi vAjamarSa ~indrAyendo pavamAno 276 9, 96 | abhyarSa guhyaM cAru nAma ~abhi vAjaM saptiriva shravasyAbhi 277 9, 97 | yashastaro yashasAM kSaito asme ~abhi svara dhanvA pUyamAno yUyaM 278 9, 97 | devasya matsaro madAya ~abhi priyANi pavate punAno devo 279 9, 97 | yAtA pibadhyai ~evA na indo abhi devavItiM pari srava nabho 280 9, 97 | pitaraH padajñAH svarvido abhi gA adrimuSNan ~akrAn samudraH 281 9, 97 | na yaH savitA satyamanmA ~abhi vAyuM vItyarSA gRNAno.abhi 282 9, 97 | abhi vAyuM vItyarSA gRNAno.abhi mitrAvaruNA pUyamAnaH ~abhI 283 9, 97 | abhi mitrAvaruNA pUyamAnaH ~abhI naraM dhIjavanaM ratheSThAmabhIndraM 284 9, 97 | ratheSThAmabhIndraM vRSaNaM vajrabAhum ~abhi vastrA suvasanAnyarSAbhi 285 9, 97 | dhenUH sudughAH pUyamAnaH ~abhi candrA bhartave no hiraNyAbhyashvAn 286 9, 97 | hiraNyAbhyashvAn rathino deva soma ~abhI no arSa divyA vasUnyabhi 287 9, 97 | vishvA pArthivA pUyamAnaH ~abhi yena draviNamashnavAmAbhyarSeyaM 288 9, 98 | HYMN 98~~abhi no vAjasAtamaM rayimarSa 289 9, 100| HYMN 100~~abhI navante adruhaH priyamindrasya 290 9, 102| maMhiSThamadhvare puruspRham ~samIcIne abhi tmanA yahvI Rtasya mAtarA ~ 291 9, 103| madhushcutamavyaye vAre arSati ~abhi vANIr{R}SINAM sapta nUSata ~ 292 9, 106| vAjinaM vane krILantamatyavim ~abhi tripRSThaM matayaH samasvaran ~ 293 9, 107| rathaM nadISvA gabhastyoH ~abhi somAsa AyavaH pavante madyaM 294 9, 107| arSasi ~pavasva vAjasAtaye.abhi vishvAni kAvyA ~tvaM samudraM 295 9, 108| vivAvRdhe rAjA deva RtaM bRhat ~abhi dyumnaM bRhad yasha iSas 296 9, 110| vAjamachA saniSyadat ~abhy\-abhi hi shravasA tatardithotsaM 297 10, 4 | pUravepratna rAjan ~yaM tvA janAso abhi saMcaranti gAva uSNamiva 298 10, 17 | prapathepRthivyAH ~ubhe abhi priyatame sadhasthe A ca 299 10, 25 | pitevasUnave vi vo made mRLa no abhi cid vadhAd vivakSase ~samu 300 10, 26 | suSTutInAmindurna pUSa vRSA ~abhi psuraHpruSAyati vrajaM na 301 10, 28 | parashUnrabibhran vanA vRshcanto abhi viDbhirAyan ~ni sudrvaM 302 10, 29 | vAvRdhe varimannA pRthivyA abhi kratvAnaryaH pauMsyaishca ~ 303 10, 37 | prayutIdevaheLanam ~arAvA yo no abhi duchunAyate tasmin tadenovasavo 304 10, 47 | bRhantaM kSayamasamaMjanAnAm ~abhi tad dyAvApRthivI gRNItAmasmabhyaMcitraM 305 10, 48 | abhIdamekameko asmi niSSAL abhI dvA kimu trayaHkaranti ~ 306 10, 53 | sa vishvAhA sumanA yogyA abhi siSAsanirvanatekAra ijjitim ~ ~ 307 10, 59 | parAtaraM sunir{R}tirjihItAm ~abhI SvaryaH pauMsyairbhavema 308 10, 68 | sUryAmAsA mithauccarAtaH ~abhi shyAvaM na kRshanebhirashvaM 309 10, 71 | vyadadhuH purutrA tAM saptarebhA abhi saM navante ~uta tvaH pashyan 310 10, 75 | sindhuryadeti vRSabho na roruvat ~abhi tvA sindho shishumin na 311 10, 83 | hanAva dasyUnrutabodhyApeH ~abhi prehi dakSiNato bhavA me. 312 10, 84 | tigmeSava AyudhA saMshishAnA abhi pra yantunaro agnirUpAH ~ 313 10, 86 | dAsamAryam ~pibAmipAkasutvano.abhi dhIramacAkashaM vishvasmAdindra 314 10, 89 | ApRgamuyA shayante ~shatrUyanto abhi ye nastatasre mahi vrAdhanta 315 10, 90 | vyakrAmat sAshanAnashane abhi ~tasmAd virAL ajAyata virAjo 316 10, 92 | napAdavatuvAyuriSTaye ~AtmAnaM vasyo abhi vAtamarcata tadashvinA suhavA 317 10, 98 | ajirashcikitvAn tvad devApe abhi mAmagachat ~pratIcInaH prati 318 10, 98 | samudramapo divyA asRjadvarSyA abhi ~asmin samudre adhyuttarasminnApo 319 10, 103| sakhAyo anusaM rabhadhvam ~abhi gotrANi sahasA gAhamAno. 320 10, 103| gRhANAN^gAnyapve parehi ~abhi prehi nirdaha hRtsu shokairandhenAmitrAstamasAsacantAm ~ 321 10, 119| pakSaM cana prati ~kuvit ... ~abhi dyAM mahinA bhuvamabhImAM 322 10, 136| sharIredasmAkaM yUyaM martAso abhi pashyatha ~antarikSeNa patati 323 10, 169| HYMN 169~~mayobhUrvAto abhi vAtUsrA UrjasvatIroSadhIrArishantAm ~ 324 10, 174| tenAsmAnbrahmaNas pate.abhi rASTrAya vartaya ~abhivRtya 325 10, 174| sapatnAnabhi yA no arAtayaH ~abhi pRtanyantantiSThAbhi yo 326 10, 174| pRtanyantantiSThAbhi yo na irasyati ~abhi tvA devaH savitAbhi somo 327 10, 174| savitAbhi somo avIvRtat ~abhi tvA vishvAbhUtAnyabhIvarto


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License