Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yajetham 1
yajistha 3
yajisthah 2
yajistham 14
yajisthena 1
yajistho 8
yajiyan 13
Frequency    [«  »]
14 vrktabarhisah
14 vrsabhah
14 vrtra
14 yajistham
14 yama
14 yamam
14 yashasam

Rig Veda (Sanskrit)

IntraText - Concordances

yajistham

   Book, Hymn
1 1, 36 | devAso manave dadhuriha yajiSThaM havyavAhana ~yaM kaNvo medhyAtithirdhanaspRtaM 2 1, 44 | trAtAramamRtaM miyedhya yajiSThaM havyavAhana ~sushaMso bodhi 3 1, 58 | janmane ~hotAraM sapta juhvo yajiSThaM yaM vAghato vRNate adhvareSu ~ 4 1, 127| shociSAjuhvAnasya sarpiSaH ~yajiSThaM tvA yajamAnA huvema jyeSThamaN^girasAM 5 4, 1 | agniM hotAraM vishvabharasaM yajiSTham | ~shucy Udho atRNan na 6 4, 7 | raNvam pAvakashociSaM yajiSThaM sapta dhAmabhiH || ~taM 7 4, 8 | vishvavedasaM havyavAham amartyam | ~yajiSTham Rñjase girA || ~sa hi vedA 8 5, 14 | devam martA amartyam | ~yajiSTham mAnuSe jane || ~taM hi shashvanta 9 7, 3 | vo devamagnibhiH sajoSA yajiSThaM dUtamadhvarekRNudhvam ~yo 10 8, 19 | sobhare premadhvarAya pUrvyam ~yajiSThaM tvA vavRmahe devaM devatrA 11 8, 19 | devA dUtamaratiM nyerire ~yajiSThaM havyavAhanam ~tigmajambhAya 12 8, 60 | tvAmanaktu prayatA haviSmatI yajiSThaM barhirAsade ~achA hi tvA 13 10, 46 | pAvakaM mandraMhotAraM dadhire yajiSTham ~dyAvA yamagniM pRthivI 14 10, 118| gIrbhirurukSayA havyavAhaM samIdhire ~yajiSThaM mAnuSe jane ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License