Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vrksena 1
vrksi 1
vrkso 2
vrktabarhisah 14
vrktabarhisam 1
vrktabarhise 3
vrktabarhiso 7
Frequency    [«  »]
14 visno
14 vivaksase
14 vrjane
14 vrktabarhisah
14 vrsabhah
14 vrtra
14 yajistham

Rig Veda (Sanskrit)

IntraText - Concordances

vrktabarhisah

   Book, Hymn
1 1, 3 | dasrA yuvAkavaH sutA nAsatyA vRktabarhiSaH ~A yAtaMrudravartanI ~indrA 2 1, 14| ILate tvAmavasyavaH kaNvAso vRktabarhiSaH ~haviSmantoaraMkRtaH ~ghRtapRSThA 3 1, 38| na hastayoH | ~dadhidhve vRktabarhiSaH || ~kva nUnaM kad vo arthaM 4 3, 2 | puro janA vAjashravasamiha vRktabarhiSaH ~yatasrucaH surucaM vishvadevyaM 5 5, 9 | agnir hotA dAsvataH kSayasya vRktabarhiSaH | ~saM yajñAsash caranti 6 5, 23| vishve hi tvA sajoSaso janAso vRktabarhiSaH | ~hotAraM sadmasu priyaM 7 5, 35| tvAm id vRtrahantama janAso vRktabarhiSaH | ~ugram pUrvISu pUrvyaM 8 8, 6 | tvAmid vRtrahantama janAso vRktabarhiSaH ~havante vAjasAtaye ~anu 9 8, 7 | kva nUnaM sudAnavo madathA vRktabarhiSaH ~brahmA ko vaHsaparyati ~ 10 8, 33| gha tvA sutAvanta Apo na vRktabarhiSaH ~pavitrasyaprasravaNeSu 11 8, 36| HYMN 36~~avitAsi sunvato vRktabarhiSaH pibA somaM madAya kaM shatakrato ~ 12 8, 60| agniM vo adhriguM huvema vRktabarhiSaH ~agniM hitaprayasaH shashvatISvA 13 8, 97| maghavannasya vardhaya ye ca tve vRktabarhiSaH ~yamindra dadhiSe tvamashvaM 14 10, 91| prayANsi te haviSmantomanavo vRktabarhiSaH ~tavAgne hotraM tava potraM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License