Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vrjanasya 2
vrjanasyagopam 1
vrjanatitvisanta 1
vrjane 14
vrjanemavaranya 1
vrjanena 1
vrjanesu 4
Frequency    [«  »]
14 vishvesam
14 visno
14 vivaksase
14 vrjane
14 vrktabarhisah
14 vrsabhah
14 vrtra

Rig Veda (Sanskrit)

IntraText - Concordances

vrjane

   Book, Hymn
1 1, 51 | tavase.avAci ~asminnindra vRjane sarvavIrAH smat sUribhistava 2 1, 60 | sukIrtirmadhujihvamashyAH ~yaM Rtvijo vRjane mAnuSAsaH prayasvanta Ayavo 3 1, 63 | naryastvaMSAT ~tvaM shuSNaM vRjane pRkSa ANau yUne kutsAyadyumate 4 1, 101| parame sadhasthe yad vAvame vRjane mAdayAse ~ata A yAhyadhvaraM 5 1, 105| vayamindravanto.abhi SyAma vRjane sarvavIrAH ~tan no ... ~ ~ 6 1, 128| RNvatyagnirdvArA vy RNvati ~sa mAnuSe vRjane shantamo hito.agniryajñeSu 7 1, 166| parINasA turAsaH ~A yat tatanan vRjane janAsa ebhiryajñebhistadabhISTimashyAm ~ 8 2, 26 | bhuñjate vishaH ~yo.avare vRjane vishvathA vibhurmahAmu raNvaH 9 3, 39 | adyA navIyAn ~mahAnamatro vRjane virapshyugraM shavaH patyate 10 5, 52 | pArthivA ya urAv antarikSa A | ~vRjane vA nadInAM sadhasthe vA 11 9, 82 | pra carA su jIvase.anindyo vRjane soma jAgRhi ~yathA pUrvebhyaH 12 10, 27 | parvate pAdagRhya ~na vA u mAM vRjane vArayante na parvatAso yadahammanasye ~ 13 10, 63 | pathyAsu dhanvasu svastyapsu vRjane svarvati ~svasti naH putrakRtheSu 14 10, 66 | bhAgamAnashuH ~marudgaNe vRjane manma dhImahi mAghone yajñaMjanayanta


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License