Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vishvedu 1
vishveha 3
vishvena 1
vishvesam 14
vishvesamamrtanamupasthe 1
vishvesamaratim 1
vishvesamiha 1
Frequency    [«  »]
14 vida
14 vipram
14 vishvasu
14 vishvesam
14 visno
14 vivaksase
14 vrjane

Rig Veda (Sanskrit)

IntraText - Concordances

vishvesam

   Book, Hymn
1 1, 68 | sthAtushcarathamaktUnvyUrNot ~pari yadeSAmeko vishveSAM bhuvad devo devAnAM mahitvA ~ 2 2, 29 | urushaMsA Rjave martyAya ~tvaM vishveSAM varuNAsi rAjA ye ca devA 3 4, 1 | pUtam pariSiktam aMshoH || ~vishveSAm aditir yajñiyAnAM vishveSAm 4 4, 1 | vishveSAm aditir yajñiyAnAM vishveSAm atithir mAnuSANAm | ~agnir 5 4, 7 | pashyanto dyAm iva stRbhiH | ~vishveSAm adhvarANAM haskartAraM dame- 6 4, 9 | prAvIr amartyaH | ~dUto vishveSAm bhuvat || ~sa sadma pari 7 6, 17 | tvamagne yajñAnAM hotA vishveSAM hitaH ~devebhirmAnuSe jane ~ 8 6, 74 | HYMN 74~~vishveSAM vaH satAM jyeSThatamA gIrbhirmitrAvaruNAvAvRdhadhyai ~ 9 8, 1 | madamugramugreNa shavasA ~vishveSAM tarutAraM madacyutaM made 10 8, 3 | marutaH pAkasthAmA kaurayANaH ~vishveSAM tmanA shobhiSThamupeva divi 11 8, 19 | nayatha martyam ~maghonAM vishveSAM sudAnavaH ~yUyaM rAjAnaH 12 8, 53 | vAjayanto havAmahe ~A no vishveSAM rasaM madhvaH siñcantvadrayaH ~ 13 10, 2 | vijAnanyajiSTho devAn Rtusho yajAti ~vishveSAM hyadhvarANAmanIkaM citraM 14 10, 132| asAvanyo asura sUyata dyaustvaM vishveSAM varuNAsirAjA ~mUrdhA rathasya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License