Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vishvastavisira 1
vishvaste 1
vishvastvamapo 1
vishvasu 14
vishvasudasma 1
vishvasuhavyasvistisu 1
vishvasya 51
Frequency    [«  »]
14 veti
14 vida
14 vipram
14 vishvasu
14 vishvesam
14 visno
14 vivaksase

Rig Veda (Sanskrit)

IntraText - Concordances

vishvasu

   Book, Hymn
1 1, 79 | UtibhirgAyatrasya prabharmaNi ~vishvAsu dhISu vandya ~A no agne 2 1, 79 | bhara satrAsAhaM vareNyam ~vishvAsu pRtsuduSTaram ~A no agne 3 1, 122| visRSTarAtiryAti bALhasRtvA vishvAsu pRtsu sadamicchUraH ~adha 4 1, 127| babhUtvagnaye | prati yadIM haviSmAn vishvAsu kSAsu joguve ~agre rebho 5 4, 1 | dhArayanta dyubhaktam | ~vishve vishvAsu duryAsu devA mitra dhiye 6 5, 17 | dasmasya vasu ratha A | ~adhA vishvAsu havyo 'gnir vikSu pra shasyate || ~ 7 5, 64 | shevaM hi jAryaM vAM vishvAsu kSAsu joguve || ~yan nUnam 8 7, 34 | kSatraM vishvAyu ~aviSTo asmAn vishvAsu vikSvadyuM kRNota shaMsaM 9 8, 20 | ye santi muSTiheva havyo vishvAsu pRtsu hotRSu ~vRSNashcandrAn 10 8, 71 | agniM shaM yosh ca dAtave | ~vishvAsu vikSv aviteva havyo bhuvad 11 8, 90 | HYMN 90~~A no vishvAsu havya indraH samatsu bhUSatu ~ 12 8, 92 | bhuvat ~tyamu vaH satrAsAhaM vishvAsu gIrSvAyatam ~A cyAvayasyUtaye ~ 13 8, 95 | pibA tvasyAndhasa indra vishvAsu te hitam ~pibA somaM madAya 14 10, 50 | stutashcarkRtya indro mAvatenare ~vishvAsu dhUrSu vAjakRtyeSu satpate


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License