Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
viprairabhistuto 1
viprairvajam 1
viprajutah 1
vipram 14
viprama 1
vipramabhi 1
vipramachema 1
Frequency    [«  »]
14 vayuna
14 veti
14 vida
14 vipram
14 vishvasu
14 vishvesam
14 visno

Rig Veda (Sanskrit)

IntraText - Concordances

vipram

   Book, Hymn
1 1, 119| karaNA saminvathaH ~kSetrAdA vipraM janatho vipanyayA pra vAmatra 2 1, 127| sUnuM sahaso jAtavedasaM vipraM na jAtavedasam | ya UrdhvayA 3 3, 27 | bRhaspatiM manuSo devatAtaye vipraM shrotAramatithiM raghuSyadam ~ 4 4, 29 | gantA nAdhamAnam UtI itthA vipraM havamAnaM gRNantam | ~upa 5 5, 1 | madhya iddhaH || ~pra Nu tyaM vipram adhvareSu sAdhum agniM hotAram 6 5, 41 | rathayujaM kRNudhvam pra devaM vipram panitAram arkaiH | ~iSudhyava 7 6, 15 | hotAraM manuSaH svadhvaram ~vipraM na dyukSavacasaM suvRktibhirhavyavAhamaratiM 8 6, 15 | pAvakaM puro adhvare dhruvam ~vipraM hotAraM puruvAramadruhaM 9 8, 7 | kadA gachAtha maruta itthA vipraM havamAnam ~mArDIkebhirnAdhamAnam ~ 10 8, 11 | manAmahe ~viprAso jAtavedasaH ~vipraM viprAso.avase devaM martAsa 11 8, 44 | cikitvAn daivyaM janam ~vipraM hotAramadruhaM dhUmaketuM 12 9, 40 | mRdho vicarSaNiH ~shumbhanti vipraM dhItibhiH ~A yonimaruNo 13 10, 67 | divas putrAso asurasyavIrAH ~vipraM padamaN^giraso dadhAnA yajñasya 14 10, 87 | pari tvAgne puraM vayaM vipraM sahasya dhImahi ~dhRSadvarNaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License