Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vicrtamabhistaya 1
vicrttah 1
vicyutah 1
vida 14
vidaccharyanavati 1
vidaccitradrshikamarnah 1
vidad 16
Frequency    [«  »]
14 vanaspate
14 vayuna
14 veti
14 vida
14 vipram
14 vishvasu
14 vishvesam

Rig Veda (Sanskrit)

IntraText - Concordances

vida

   Book, Hymn
1 1, 31 | shaktI vA yat te cakRmA vidA vA ~uta pra NeSyabhi vasyo 2 1, 36 | UrdhvAñcarathAya jIvase vidA deveSu no duvaH ~pAhi no 3 1, 71 | jAmibhirvi cikite vayo no vidA deveSu pramatiM cikitvAn ~ 4 1, 86 | svedasya satyashavasaH ~vidA kAmasyavenataH ~yUyaM tat 5 1, 156| tamu stotAraH pUrvyaM yathA vida Rtasya garbhaM januSApipartana ~ 6 5, 41 | sruco babRhANasyAdreH || ~vidA cin nu mahAnto ye va evA 7 5, 45 | HYMN 45~~vidA divo viSyann adrim ukthair 8 5, 55 | dadhidhve taviSIM yathA vida bRhan mahAnta urviyA vi 9 6, 53 | rAyastvamagne rathIrasi vidA gAdhaM tuce tu naH ~parSi 10 8, 47 | UtayaH suUtayo va UtayaH ~vidA devA aghAnAmAdityAso apAkRtim ~ 11 8, 61 | bhara ~tvaM hyehi cerave vidA bhagaM vasuttaye ~ud vAvRSasva 12 8, 93 | haribhiHsutam ~dvitA yo vRtrahantamo vida indraH shatakratuH ~upa 13 9, 43 | viprasya medhyAtitheH ~pavamAna vidA rayimasmabhyaM soma sushriyam ~ 14 9, 63 | vAreSusiñcata ~pavamAna vidA rayimasmabhyaM soma duSTaram ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License