Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vanarsado 1
vanasa 1
vanaspatau 1
vanaspate 14
vanaspati 2
vanaspatibhih 1
vanaspatibhyah 1
Frequency    [«  »]
14 tanaye
14 tanvo
14 urjo
14 vanaspate
14 vayuna
14 veti
14 vida

Rig Veda (Sanskrit)

IntraText - Concordances

vanaspate

   Book, Hymn
1 1, 13 | asmAkamastukevalaH ~ava sRjA vanaspate deva devebhyo haviH ~pra 2 1, 28 | yajatAmiva dundubhiH ~uta sma te vanaspate vAto vi vAtyagramit ~atho 3 1, 142| avasRjannupa tmanA devAn yakSi vanaspate ~agnirhavyA suSUdati devo 4 1, 188| sphAtimA yaja ~upa tmanyA vanaspate pAtho devebhyaH sRja ~agnirhavyAni 5 2, 41 | yebhirIyase.ariSaNyan vILayasvA vanaspate ~AyUyA dhRSNo abhigUryA 6 3, 4 | yuktagrAvA jAyate devakAmaH ~vanaspate.ava sRjopa devAnagnirhaviH 7 3, 8 | añjanti tvAmadhvare devayanto vanaspate madhunA daivyena ~yadUrdhvastiSThA 8 3, 8 | saubhagAya ~ucchrayasva vanaspate varSman pRthivyA adhi ~sumitI 9 3, 8 | asmAnavantu pRtanAjyeSu ~vanaspate shatavalsho vi roha sahasravalshA 10 5, 5 | ud ava || ~yatra vettha vanaspate devAnAM guhyA nAmAni | ~ 11 5, 78 | shaMtamena || ~vi jihISva vanaspate yoniH sUSyantyA iva | ~shrutam 12 6, 52 | bharadvAjAn sArñjayo abhyayaSTa ~vanaspate vIDvaN^go hi bhUyA asmatsakhA 13 7, 2 | tan nasturIpaM ... ~vanaspate.ava ... ~A yAhyagne ... ~ ~ 14 10, 70 | yakSi draviNodaH suratnaH ~vanaspate rashanayA niyUyA devAnAM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License