Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
stokam 1
stokanamagne 1
stokaso 1
stoma 14
stomah 4
stomaih 6
stomair 4
Frequency    [«  »]
14 satyo
14 shrestham
14 smasi
14 stoma
14 sujata
14 suparna
14 suutayo

Rig Veda (Sanskrit)

IntraText - Concordances

stoma

   Book, Hymn
1 1, 5 | te santu pracetase ~tvAM stomA avIvRdhan tvAmukthA shatakrato ~ 2 1, 7 | tuñje\-tuñje ya uttare stomA indrasya vajriNaH ~na vindheasya 3 1, 8 | santidAshuSe ~evA hyasya kAmyA stoma ukthaM ca shaMsyA ~indrAya 4 1, 11 | tira ~indramIshAnamojasAbhi stomA anUSata ~sahasraM yasya 5 1, 173| haviSmato marutovandate gIH ~eSa stoma indra tubhyamasme etena 6 4, 32 | asmAkaM tvA matInAm A stoma indra yachatu | ~arvAg A 7 6, 67 | indrAgnI yuvAmime.abhi stomA anUSata ~pibataM shambhuvA 8 7, 19 | vRNISva yujyAya tasmai ~ete stomA narAM nRtama tubhyamasmadryañco 9 7, 86 | tubhyaM varuNa svadhAvo hRdi stoma upashritashcidastu ~shaM 10 8, 5 | yuvAbhyAM vAjinIvasU prati stoma adRkSata ~vAcaM dUtoyathohiSe ~ 11 8, 9 | tiSThAtho ashvinA ~A vAM stomA ime mama nabho na cucyavIrata ~ 12 8, 14 | naparANude ~apAmUrmirmadanniva stoma indrAjirAyate ~vi te madA 13 8, 103| pAtrA prathamAnyasmai pra stomA yantyagnaye ~ashvaM na gIrbhI 14 10, 85 | AsId yadayAt sUryA patim ~stomA Asan pratidhayaH kuriraM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License