Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
smarundhano 1
smashvinavanindya 1
smashvinavanu 1
smasi 14
smasu 1
smasya 5
smasyasya 1
Frequency    [«  »]
14 satpatim
14 satyo
14 shrestham
14 smasi
14 stoma
14 sujata
14 suparna

Rig Veda (Sanskrit)

IntraText - Concordances

smasi

   Book, Hymn
1 1, 29| satya somapA anAshastA iva smasi ~A tU na indra shaMsaya 2 1, 37| asti hi SmA madAya vaH smasi SmA vayam eSAm | ~vishvaM 3 2, 46| sarasvati ~aprashastA iva smasi prashastimamba nas kRdhi ~ 4 5, 74| asti hi vAm iha stotA smasi vAM saMdRshi shriye | ~nU 5 6, 61| kadA cana ~stotArasta iha smasi ~pari pUSA parastAd dhastaM 6 8, 18| mRLata ~yuSme id vo api Smasi sajAtye ~bRhad varUthaM 7 8, 18| mRtyubandhava AdityA manavaH smasi ~pra sU naAyurjIvase tiretana ~ ~ 8 8, 32| ArAdupasvadhA gahi ~vayaM ghA te api Smasi stotAra indra girvaNaH ~ 9 8, 46| purUvaso vayamindra praNetaH smasi sthAtarharINAm ~tvAM hi 10 8, 47| va UtayaH ~yuSme devA api Smasi yudhyanta iva varmasu ~yUyaM 11 8, 48| rAjan mRLayA naH svasti tava smasi vratyAstasya viddhi ~alarti 12 8, 66| tve id vindra vipra api Smasi ~nahi tvadanyaH puruhUta 13 8, 92| spRdhaH ~tvamasmAkaM tava smasi ~tvAmid dhi tvAyavo.anunonuvatashcarAn ~ 14 9, 97| devapAnaH ~mahashcid dhi Smasi hitAH samarye kRdhi suSThAne


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License