Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
satyebhirmahati 1
satyena 4
satyenottabhita 1
satyo 14
satyoktih 1
saubhaga 8
saubhagam 6
Frequency    [«  »]
14 sanu
14 satau
14 satpatim
14 satyo
14 shrestham
14 smasi
14 stoma

Rig Veda (Sanskrit)

IntraText - Concordances

satyo

   Book, Hymn
1 1, 152| etaccana tvo vi ciketadeSAM satyo mantraH kavishasta RghAvAn ~ 2 1, 167| vakmyo ya eSAM marutAM mahimA satyo asti ~sacA yadIM vRSamaNA 3 1, 174| satpatirmaghavA nastarutrastvaM satyo vasavAnaH sahodAH ~dano 4 2, 26 | paterabhavad yathAvashaM satyo manyurmahi karmAkariSyataH ~ 5 3, 15 | hotA mandro vidathAnyasthAt satyo yajvA kavitamaH savedhAH ~ 6 4, 16 | HYMN 16~~A satyo yAtu maghavAM RjISI dravantv 7 4, 31 | shaciSThayA vRtA || ~kas tvA satyo madAnAm maMhiSTho matsad 8 4, 40 | iSa uSasas turaNyasat | ~satyo dravo dravaraH pataMgaro 9 5, 23 | sahasva A bhara | ~tvaM hi satyo adbhuto dAtA vAjasya gomataH || ~ 10 5, 25 | parSati dviSaH || ~sa hi satyo yam pUrve cid devAsash cid 11 6, 75 | sadamedaM sumedhA A yad vAM satyo aratir{R}te bhUt ~tad vAM 12 8, 2 | arvadbhirhantA vRtraM nRbhiH shUraH ~satyo.avitA vidhantam ~yajadhvainaM 13 8, 90 | yA te amanmahi ~tvaM hi satyo maghavannanAnato vRtrA bhUri 14 9, 7 | cakradad vane | ~sadmAbhi satyo adhvaraH || ~pari yat kAvyA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License