Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
satashca 1
satastada 1
satasya 1
satau 14
satavasmanaviddhi 1
sataya 1
sataye 31
Frequency    [«  »]
14 sacanta
14 sadma
14 sanu
14 satau
14 satpatim
14 satyo
14 shrestham

Rig Veda (Sanskrit)

IntraText - Concordances

satau

   Book, Hymn
1 1, 169| svarmILhasya pradhanasya sAtau ~amyak sA ta indra RSTirasme 2 2, 20 | paspRdhAnebhyaH sUryasya sAtau ~sa sunvata indraH sUryamA 3 2, 33 | mandasAno nijUrvAH ~tokasya sAtau tanayasya bhUrerasmAnardhaM 4 4, 24 | naras tokasya tanayasya sAtau || ~kratUyanti kSitayo yoga 5 6, 10 | suvRktimavIrvAjasya gadhyasya sAtau ~vi dveSAMsInuhi vardhayeLAM 6 6, 21 | yena tokasya tanayasya sAtau maMsImahi jigIvAMsastvotAH ~ 7 6, 22 | karindraH kutsAya sUryasya sAtau ~ ~ 8 6, 30 | hvayAmasi tvA maho vAjasya sAtau vAvRSANAH ~saM yad visho. 9 6, 30 | vAjineyo maho vAjasya gadhyasya sAtau ~tvAM vRtreSvindra satpatiM 10 7, 21 | viSahyendraM vAjasya johuvanta sAtau ~kIrishcid dhi tvAmavase 11 7, 30 | vivAci tanUSu shUrAH sUryasya sAtau ~tvaM vishveSu senyo janeSu 12 7, 36 | dhiyo.avitAraM no asyAH sAtau vAjaM rAtiSAcaM purandhim ~ 13 7, 60 | brahmaNe sumatimAyajAte vAjasya sAtau paramasya rAyaH ~sIkSanta 14 10, 74 | arvanto vA ye rayimantaH sAtau vanuM vA yesushruNaM sushruto


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License