Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
santyagne 1
santyema 1
santyutayo 1
sanu 14
sanuhi 1
sanuko 1
sanum 2
Frequency    [«  »]
14 rtavrdha
14 sacanta
14 sadma
14 sanu
14 satau
14 satpatim
14 satyo

Rig Veda (Sanskrit)

IntraText - Concordances

sanu

   Book, Hymn
1 1, 54| hi SaH ~tvaM divo bRhataH sAnu kopayo.ava tmanA dhRSatA 2 1, 58| pruSitasya rocate divo na sAnu stanayannacikradat ~krANA 3 1, 62| vi bhUmyA aprathaya indra sAnu divo raja uparamastabhAyaH ~ 4 2, 39| yajñairvidhema namasA havirbhiH ~saM sAnu mArjmi didhiSAmi bilmairdadhAmyannaiHpari 5 5, 60| vRddho bibhAya divash cit sAnu rejata svane vaH | ~yat 6 6, 6 | vi bhAti yAtayamAno adhi sAnu pRshneH ~adha jihvA pApatIti 7 6, 68| shuSmebhirbisakhA ivArujat sAnu girINAM taviSebhirUrmibhiH ~ 8 7, 2 | dhUmamRNvan ~upa spRsha divyaM sAnu stUpaiH saM rashmibhistatanaH 9 7, 7 | devAnAM sakhyaM juSANaH ~A sAnu shuSmairnadayan pRthivyA 10 8, 96| vithureNA cidastrA triH sapta sAnu saMhitA girINAm ~na tad 11 9, 16| na goSu tiSThati ~divo na sAnu pipyuSI dhArA sutasya vedhasaH ~ 12 9, 86| sindhuSu shritaH ~adhyasthAt sAnu pavamAno avyayaM nAbhA pRthivyA 13 9, 86| dharuNo maho divaH ~divo na sAnu stanayannacikradad dyaushca 14 10, 70| barhirindrajyeSThAnushato yakSi devAn ~divo vA sAnu spRshatA varIyaH pRthivyA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License