Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sacanindrah 1
sacanindro 1
sacano 1
sacanta 14
sacantam 6
sacante 21
sacanudyan 1
Frequency    [«  »]
14 rayas
14 rocate
14 rtavrdha
14 sacanta
14 sadma
14 sanu
14 satau

Rig Veda (Sanskrit)

IntraText - Concordances

sacanta

   Book, Hymn
1 1, 73 | dama A nityamiddhamagne sacanta kSitiSu dhruvAsu ~adhi dyumnaM 2 1, 134| dha krANA] iradhyai dakSaM sacanta UtayaH ~sadhrIcInA niyuto 3 1, 156| varuNastamashvinA kratuM sacanta mArutasya vedhasaH ~dAdhAra 4 1, 164| prathamAnyAsan ~te ha nAkaM mahimAnaH sacanta yatra pUrve sAdhyAH santi 5 2, 5 | asya varNamAyuvo neSTuH sacanta dhenavaH ~kuvit tisRbhya 6 3, 1 | id bhAnavo bhARjIkamagniM sacanta vidyuto na shukrAH ~guheva 7 3, 14 | RtAvA yasya rodasI dakSaM sacanta UtayaH ~haviSmantastamILate 8 5, 17 | nU na id dhi vAryam AsA sacanta sUrayaH | ~Urjo napAd abhiSTaye 9 5, 43 | agne dhiyAjuro mithunAsaH sacanta | ~devo-devaH suhavo bhUtu 10 7, 5 | dyaurvaishvAnara vratamagne sacanta ~tvaM bhAsA rodasI A tatanthAjasreNa 11 7, 74 | ha yanto ashvinA pRkSaH sacanta sUrayaH ~tA yaMsato maghavadbhyo 12 10, 90 | prathamAnyAsan ~te ha nAkaM mahimAnaH sacanta yatra pUrve sAdhyAHsanti 13 10, 111| jaghanthAthAbhavomaghavan bAhvojAH ~sacanta yaduSasaH sUryeNa citrAmasya 14 10, 172| A yAhi vanasA saha gAvaH sacanta vartaniM yadUdhabhiH ~A


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License