Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
raya 73
rayah 48
rayamaneta 1
rayas 14
rayashca 1
rayashcetanti 1
rayasi 1
Frequency    [«  »]
14 purvya
14 purvyah
14 putrah
14 rayas
14 rocate
14 rtavrdha
14 sacanta

Rig Veda (Sanskrit)

IntraText - Concordances

rayas

   Book, Hymn
1 1, 36 | RcastamagniM vardhayAmasi ~rAyas pUrdhi svadhAvo.asti hi 2 1, 125| prajAM vardhayamAna AyU rAyas poSeNa sacate suvIraH ~sugurasat 3 1, 166| yasmA UmAso amRtA arAsata rAyas poSaM ca haviSA dadAshuSe ~ 4 2, 44 | tAvasmabhyaM puruvAraM purukSuM rAyas poSaM vi SyatAM nAbhimasme ~ 5 4, 33 | cakruH suyujA ye ashvA | ~te rAyas poSaM draviNAny asme dhatta 6 4, 36 | pRtanAsu duSTaraH | ~sa rAyas poSaM sa suvIryaM dadhe 7 6, 40 | uruvyacasaM giraA vishanti ~sa rAyas khAmupa sRjA gRNAnaH purushcandrasya 8 7, 20 | stAmurmaghavannakrapiSTa ~rAyas kAmo jaritAraM ta Agan tvamaN^ga 9 8, 51 | vaso dAnAya shikSasi sa rAyas poSamashnute ~taM tvA vayaM 10 8, 52 | tvaM vaso dAnAya maMhase sa rAyas poSaminvati ~vasUyavo vasupatiM 11 8, 59 | indrAvaruNA saumanasamadRptaM rAyas poSaM yajamAneSu dhattam ~ 12 8, 95 | saparyati ~suvIryasya gomato rAyas pUrdhi mahAnasi ~indra yaste 13 10, 36 | RSvaM sakhyAyashambhuvam ~rAyas poSaM saushravasAya dhImahi 14 10, 122| agne vidatheSuvedhasaH ~rAyas poSaM yajamAneSu dhAraya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License