Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
purvo 14
purvya 14
purvyabhiruta 1
purvyah 14
purvyam 37
purvyamgoh 1
purvyani 5
Frequency    [«  »]
14 pavakah
14 purvo
14 purvya
14 purvyah
14 putrah
14 rayas
14 rocate

Rig Veda (Sanskrit)

IntraText - Concordances

purvyah

   Book, Hymn
1 1, 74 | shRNvate ~yaH snIhitISu pUrvyaH saMjagmAnAsu kRSTiSu ~arakSad 2 1, 94 | tvamadhvaryuruta hotAsi pUrvyaH prashAstA potA januSA purohitaH ~ 3 1, 153| pIpayanta devIH ~uto no asya pUrvyaH patirdan vItaM pAtaM payasa 4 3, 11 | sa cetati keturyajñasya pUrvyaH ~arthaM hyasya taraNi ~agniM 5 3, 35 | dyAvApRthivI AviveSIrathAbhavaH pUrvyaH kArudhAyAH ~ahannahiM parishayAnamarNa 6 6, 41 | Rjyanto abhUvan ~indro no asya pUrvyaH papIyAd dyukSo madasya somyasya 7 8, 27 | na etvadhvaro.agnA deveSu pUrvyaH ~AdityeSu pra varuNe dhRtavrate 8 8, 39 | pra cikiddhi tvaM hyasi pUrvyaH shivo dUto vivasvato nabhantAmanyake 9 8, 75 | devahUtamAnashvAnagne rathIriva ~ni hotA pUrvyaH sadaH ~uta no deva devAnachA 10 9, 2 | vAjasA uta ~AtmA yajñasya pUrvyaH ~ ~ 11 9, 67 | somyo rasa indurindrAya pUrvyaH ~AyuH pavata Ayave ~hinvanti 12 9, 77 | arSantipayaseva dhenavaH ~sa pUrvyaH pavate yaM divas pari shyeno 13 9, 86 | manISibhiH ~manISibhiH pavate pUrvyaH kavirnRbhiryataH pari koshAnacikradat ~ 14 9, 109| sudhAro mahAm avInAm anu pUrvyaH || ~nRbhir yemAno jajñAnaH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License