Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
purvisu 1
purviva 1
purvo 14
purvya 14
purvyabhiruta 1
purvyah 14
purvyam 37
Frequency    [«  »]
14 patyate
14 pavakah
14 purvo
14 purvya
14 purvyah
14 putrah
14 rayas

Rig Veda (Sanskrit)

IntraText - Concordances

purvya

   Book, Hymn
1 1, 26 | aryamA ~sIdantu manuSo yathA ~pUrvya hotarasya no mandasva sakhyasya 2 1, 117| daMsobhirna vAM jUryanti pUrvyA kRtAni ~suSupvAMsaM na nirRterupasthe 3 2, 2 | vishAmatithishcArurAyave ~evA no agne amRteSu pUrvya dhIS pIpAya bRhaddiveSu 4 2, 11 | vIryeNa ~stavA nu ta indra pUrvyA mahAnyuta stavAma nUtanA 5 2, 40 | havasya me satto hotA nividaH pUrvyA anu ~achA rAjAnA nama etyAvRtaM 6 3, 43 | viddhi tasya ~divashcidA pUrvyA jAyamAnA vi jAgRvirvidathe 7 3, 59 | yAmi ratnam ~uto hi vAM pUrvyA Avividra RtAvarI rodasI 8 4, 44 | devayantaH saM yad dade nAbhiH pUrvyA vAm || ~nU no rayim puruvIram 9 6, 14 | dhItibhiH ~bhasan nuSa pra pUrvya iSaM vurItAvase ~agnirid 10 7, 6 | gIrbhirA vivAse.agnervratAni pUrvyA mahAni ~nyakratUn grathino 11 8, 3 | siSAsate shagdhi stomAya pUrvya ~shagdhI no asya yad dha 12 8, 39 | no agna AyuSu tvaM deveSu pUrvya vasva eka irajyasi ~tvAmApaH 13 9, 36 | madhushcutam ~sa no jyotIMSi pUrvya pavamAna vi rocaya ~kratve 14 10, 31 | sumatiH paprathAnAbhavat pUrvyA bhumanAgauH ~asya sanILA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License