Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
marmrshadabhishvasan 1
marmrshat 1
marsistha 1
marta 14
martabhojana 1
martabhojanam 3
martabhojanamadha 1
Frequency    [«  »]
14 jarita
14 mahima
14 manyum
14 marta
14 matarishva
14 mithuna
14 nakis

Rig Veda (Sanskrit)

IntraText - Concordances

marta

   Book, Hymn
1 1, 5 | vishvAni pauMsyA ~mA no martA abhi druhan tanUnAmindra 2 1, 100| na yasya devA devatA na martA Apashcana shavaso antamApuH ~ 3 3, 9 | devebhyo mathitaM pari ~taM tvA martA agRbhNata devebhyo havyavAhana ~ 4 4, 11 | prathamaM devayanto devam martA amRta mandrajihvam | ~dveSoyutam 5 5, 14 | tam adhvareSv ILate devam martA amartyam | ~yajiSTham mAnuSe 6 5, 31 | cAkananta cAkananta nU te martA amRta mo te aMha Aran | ~ 7 5, 66 | A cikitAna sukratU devau marta rishAdasA | ~varuNAya Rtapeshase 8 6, 17 | adya tvA vanvan surekNAH ~marta AnAsha suvRktim ~te te agne 9 6, 24 | vayunavaccakAra ~kadA te martA amRtasya dhAmeyakSanto na 10 6, 75 | minanti ~na ye devAsa ohasA na martA ayajñasAco apyo naputrAH ~ 11 7, 1 | ye te agne bhejire anIkaM martA naraH pitryAsaH purutrA ~ 12 7, 28 | vishve cid dhi tvA vihavanta martA asmAkamicchRNuhi vishvaminva ~ 13 8, 11 | ripoH ~nopa veSi jAtavedaH ~martA amartyasya te bhUri nAma 14 10, 118| tvA havantamartyAH ~taM martA amartyaM ghRtenAgniM saparyata ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License