Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
manyormanasah 1
manyubhirjanasah 1
manyuh 2
manyum 14
manyumacchavah 1
manyumachamadastam 1
manyumattamah 1
Frequency    [«  »]
14 janayanta
14 jarita
14 mahima
14 manyum
14 marta
14 matarishva
14 mithuna

Rig Veda (Sanskrit)

IntraText - Concordances

manyum

   Book, Hymn
1 1, 24 | nahi te kSatraM na saho na manyuM vayashcanAmI patayanta ApuH ~ 2 1, 104| adhvano jagamyAt ~devAso manyuM dAsasya shcamnan te na A 3 2, 25 | tasya no vadho ni karma manyuM durevasya shardhataH ~bhareSu 4 4, 17 | gAH | ~yadA satyaM kRNute manyum indro vishvaM dRLham bhayata 5 5, 7 | martyeSu dhAH || ~iti cin manyum adhrijas tvAdAtam A pashuM 6 7, 18 | nunude abhi kSAm ~indro manyuM manyumyo mimAya bheje patho 7 7, 36 | surathA shUra dhAyU ~pra yo manyuM ririkSato minAtyA sukratumaryamaNaM 8 7, 60 | paramasya rAyaH ~sIkSanta manyuM maghavAno arya uru kSayAya 9 7, 61 | vishvA bhuvanAni caSTe sa manyuM martyeSvA ciketa ~pra vAM 10 8, 19 | sAsahat sadane kaM cidatriNam ~manyuM janasya dUDhyaH ~yena caSTe 11 8, 78 | vishvaM shRNoti pashyati ~sa manyuM martyAnAmadabdho ni cikISate ~ 12 10, 35 | sanibhyo revatI vyuchatu ~Are manyuM durvidatrasya dhImahi svastyagniMsamidhAnamImahe ~ 13 10, 83 | manyurhotA varuNojAtavedAH ~manyuM visha ILate mAnuSIryAH pAhi 14 10, 128| radhAmadviSate soma rAjan ~agne manyuM pratinudan pareSAmadabdho


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License