Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
janayannisah 1
janayanniso 1
janayannupavasuh 1
janayanta 14
janayantarebhah 1
janayanto 1
janayasme 1
Frequency    [«  »]
14 j
14 janah
14 janan
14 janayanta
14 jarita
14 mahima
14 manyum

Rig Veda (Sanskrit)

IntraText - Concordances

janayanta

   Book, Hymn
1 1, 85 | cakrire sadaH ~arcanto arkaM janayanta indriyamadhi shriyo dadhire 2 1, 141| vRSabhasya dohase dashapramatiM janayanta yoSaNaH ~niryadIM budhnAn 3 3, 2 | vidharmaNi devAso agniM janayanta cittibhiH ~rurucAnaM bhAnunA 4 3, 33 | saniturnidhAnam ~yadI mAtaro janayanta vahnimanyaH kartA sukRtoranya 5 3, 53 | vibhvataSTaM ghanaM vRtrANAM janayanta devAH ~yaM nu nakiH pRtanAsu 6 4, 1 | vapuSyo vibhAvA sapta priyAso 'janayanta vRSNe || ~asmAkam atra pitaro 7 5, 49 | mitro agnir ahAni bhadrA janayanta dasmAH || ~tan no anarvA 8 6, 7 | samrAjamatithiM janAnAmAsannA pAtraM janayanta devAH ~nAbhiM yajñAnAM sadanaM 9 6, 7 | rathyamadhvarANAM yajñasya ketuM janayanta devAH ~tvad vipro jAyate 10 7, 1 | dIdhitibhiraraNyorhastacyutI janayanta prashastam ~dUredRshaM gRhapatimatharyum ~ 11 7, 22 | ca nUtnA indra brahmANi janayanta viprAH ~asme te santu sakhyA 12 7, 31 | mahine suvRktimindrAya brahma janayanta viprAH ~tasya vratAni na 13 7, 97 | yajñAya cakrathur ulokaM janayantA sUryam uSAsam agnim | ~dAsasya 14 10, 65 | Imahe ~brahma gAmashvaM janayanta oSadhIrvanaspatIn pRthivImparvatAnapaH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License