Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
janamsahashcyavano 1
janamshca 1
janamyotum 1
janan 14
janana 3
jananam 48
jananamagne 1
Frequency    [«  »]
14 indum
14 j
14 janah
14 janan
14 janayanta
14 jarita
14 mahima

Rig Veda (Sanskrit)

IntraText - Concordances

janan

   Book, Hymn
1 1, 173| sUrIMshcid yadi dhiSA veSi janAn ~asAma yathA suSakhAya ena 2 2, 21 | tvAbhirUtI tvAyato abhiSTipAsi janAn ~tvamino dAshuSo varUtetthAdhIrabhi 3 3, 50 | sa yodhayA ca kSayayA ca janAn ~pra mAtrAbhI ririce rocamAnaH 4 3, 65 | HYMN 65~~mitro janAn yAtayati bruvANo mitro dAdhAra 5 5, 33 | vakSo abhi prAryaH sakSi janAn || ~na te ta indrAbhy asmad 6 6, 10 | suvIryebhishcAbhi santi janAn ~imaM yajñaM cano dhA agna 7 6, 22 | bhUmAryastasthau rayiH shavasA pRtsu janAn ~taM naH sahasrabharamurvarAsAM 8 6, 51 | samatsu no vRdhe ~bAdhase janAn vRSabheva manyunA ghRSau 9 6, 54 | gopAm ~kSayaM dAtAjaraM yena janAn spRdho adevIrabhi cakramAma 10 6, 76 | vaMsad rayiM rayivatashca janAn ~yaM yuvaM dAshvadhvarAya 11 7, 55 | tenA sahasyenA vayaM ni janAn svApayAmasi ~proSThashayA 12 9, 92 | vishveSu kAvyeSu rantAnu janAn yatate pañca dhIraH ~tava 13 9, 96 | vRjanemAvarANyA tiSThati vRSabho goSu jAnan ~sa matsaraH pRtsu vanvannavAtaH 14 10, 60 | bhajerathasya satpatim ~yo janAn mahiSAnivAtitasthau pavIravAn ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License