Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dyumanasad 1
dyumanasi 2
dyumantah 3
dyumantam 14
dyumantama 1
dyumantamsuvitaya 1
dyumanto 1
Frequency    [«  »]
14 dirgham
14 drshe
14 dyavi
14 dyumantam
14 eha
14 ekah
14 gabhastyoh

Rig Veda (Sanskrit)

IntraText - Concordances

dyumantam

   Book, Hymn
1 1, 64 | carkRtyaM marutaH pRtsu duSTaraM dyumantaM shuSmaM maghavatsu dhattana ~ 2 3, 32 | A no bhara bhagamindra dyumantaM ni te deSNasya dhImahi prareke ~ 3 4, 36 | vishvA naryANi bhojanA | ~dyumantaM vAjaM vRSashuSmam uttamam 4 5, 6 | bhara || ~A te agna idhImahi dyumantaM devAjaram | ~yad dha syA 5 5, 26 | vItihotraM tvA kave dyumantaM sam idhImahi | ~agne bRhantam 6 5, 31 | takSan tvaSTA vajram puruhUta dyumantam | ~brahmANa indram mahayanto 7 6, 19 | svadhAva ime pItA ukSayanta dyumantam ~mahAmanUnaM tavasaM vibhUtiM 8 7, 15 | ni tvA nakSya vishpate dyumantaM deva dhImahi ~suvIramagna 9 9, 29 | divyaM pavasva dhArayA ~dyumantaM shuSmamA bhara ~ ~ 10 9, 63 | rakSaso.abhyarSa kanikradat ~dyumantaM shuSmamuttamam ~asme vasUni 11 9, 65 | saMyatam ~vRSA hyasi bhAnunA dyumantaM tvA havAmahe ~pavamAna svAdhyaH ~ 12 9, 67 | adribhirabhyarSa kanikradat ~dyumantaM shuSmamuttamam ~indurhinvAno 13 9, 106| jAgRvirindrAyendo pari srava ~dyumantaM shuSmamA bharA svarvidam ~ 14 10, 84 | akRttaruk tvayA yujA vayaM dyumantaM ghoSaMvijayAya kRNmahe ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License