Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
drshauru 1
drshaye 4
drshayeno 1
drshe 14
drshenyo 1
drsheyam 2
drshi 1
Frequency    [«  »]
14 dhitibhih
14 dhrsnuya
14 dirgham
14 drshe
14 dyavi
14 dyumantam
14 eha

Rig Veda (Sanskrit)

IntraText - Concordances

drshe

   Book, Hymn
1 1, 23 | tanve mama ~jyok ca sUryaM dRshe ~idamApaH pra vahata yat 2 1, 50 | jAtavedasaM devaM vahanti ketavaH ~dRshe vishvAya sUryam ~apa tye 3 1, 51 | shavasAvadhIrahimAdit sUryaM divyArohayo dRshe ~tvaM mAyAbhirapa mAyino. 4 1, 52 | bAhvorvajramAyasamadhArayo divyA sUryaM dRshe ~bRhat svashcandramamavad 5 1, 123| mAtRmRSTeva yoSAvistanvaM kRNuSe dRshe kam ~bhadrA tvamuSo vitaraM 6 1, 124| pitrorupasthA ~evedeSA purutamA dRshe kaM nAjAmiM na pari vRNakti 7 4, 11 | rocate sUryasya | ~rushad dRshe dadRshe naktayA cid arUkSitaM 8 6, 33 | dakSiNAvAn ~vasAno atkaM surabhiM dRshe kaM svarNa nRtaviSiro babhUtha ~ 9 7, 15 | naH ~spArhA yasya shriyo dRshe rayirvIravato yathA ~agre 10 9, 102| yat ~yamI garbhaM RtAvRdho dRshe cArumajIjanan ~kaviM maMhiSThamadhvare 11 10, 9 | tanve mama ~jyok casUryaM dRshe ~idamApaH pra vahata yat 12 10, 57 | dakSAya jIvase ~jyok casUryaM dRshe ~punarnaH pitaro mano dadAtu 13 10, 60 | rathaproSTheSu dhAraya ~divIvasUryaM dRshe ~agastyasya nadbhyaH saptI 14 10, 123| bibhradasyAyudhAni ~vasAno atkaM surabhiM dRshe kaM svarNanAma janata priyANi ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License