Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhrsnushcayate 1
dhrsnushcyavanah 1
dhrsnushcyavano 1
dhrsnuya 14
dhrsnuyarca 1
dhrsnv 1
dhrsnva 1
Frequency    [«  »]
14 devim
14 dhanva
14 dhitibhih
14 dhrsnuya
14 dirgham
14 drshe
14 dyavi

Rig Veda (Sanskrit)

IntraText - Concordances

dhrsnuya

   Book, Hymn
1 1, 23 | jayatAmiva tanyaturmarutAmeti dhRSNuyA ~yacchubhaM yAthanA naraH ~ 2 1, 46 | matavacasA ~pAtaM somasya dhRSNuyA ~yA naH pIparadashvinA jyotiSmatI 3 1, 53 | yudhA yudhamupa ghedeSi dhRSNuyA purA puraM samidaM haMsyojasA ~ 4 4, 21 | vAyunA jayati gomatISu pra dhRSNuyA nayati vasyo acha || ~upa 5 4, 30 | mAyayA || ~uta shuSNasya dhRSNuyA pra mRkSo abhi vedanam | ~ 6 4, 31 | indrotibhiH || ~asmAkaM dhRSNuyA ratho dyumAM indrAnapacyutaH | ~ 7 5, 10 | agne arcayo bhrAjanto yanti dhRSNuyA | ~parijmAno na vidyutaH 8 5, 52 | shavasaH sakhAyaH santi dhRSNuyA | ~te yAmann A dhRSadvinas 9 5, 52 | dadhImahi stomaM yajñaM ca dhRSNuyA | ~vishve ye mAnuSA yugA 10 6, 17 | agnaye stomaM yajñaM ca dhRSNuyA ~arcagAya ca vedhase ~sa 11 6, 51 | tvaM nashcitra vajrahasta dhRSNuyA maha stavAno adrivaH ~gAmashvaM 12 6, 51 | shatrumAdabhurabhipraghnanti dhRSNuyA ~adha smA no maghavannindra 13 8, 49 | shatAnIkeva pra jigAti dhRSNuyA hanti vRtrANi dAshuSe ~gireriva 14 10, 102| rathaM mithUkRtamindro.avatu dhRSNuyA ~asminnAjau puruhUta shravAyye


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License