Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhitaye 1
dhitayo 10
dhiti 1
dhitibhih 14
dhitibhir 1
dhitibhirbharanti 1
dhitibhirdame 1
Frequency    [«  »]
14 devebhyah
14 devim
14 dhanva
14 dhitibhih
14 dhrsnuya
14 dirgham
14 drshe

Rig Veda (Sanskrit)

IntraText - Concordances

dhitibhih

   Book, Hymn
1 1, 22 | ghRtavat payo viprA rihanti dhItibhiH ~gandharvasya dhruve pade ~ 2 1, 110| saMvatsare samapRcyanta dhItibhiH ~kSetramiva vi mamustejanenamekaM 3 3, 14 | dIdivAMsamapUrvyaM vasvIbhirasya dhItibhiH ~RkvANo agnimindhate hotAraM 4 3, 56 | prayasvanta upa shikSema dhItibhiH ~pUSaNvate te cakRmA karambhaM 5 4, 36 | nish carmaNo gAm ariNIta dhItibhiH | ~athA deveSv amRtatvam 6 5, 53 | sushastibhiH | ~anu krAmema dhItibhiH || ~kasmA adya sujAtAya 7 6, 14 | martyo duvo dhiyaM jujoSa dhItibhiH ~bhasan nuSa pra pUrvya 8 6, 68 | suvRktibhiH sarasvatImA vivAsema dhItibhiH ~sarasvati devanido ni barhaya 9 7, 15 | sAtaye naro viprAso yanti dhItibhiH ~upAkSarAsahasriNI ~agnI 10 8, 12 | indra suSTutiM vipra iyarti dhItibhiH ~jAmiM padeva pipratIM prAdhvare ~ 11 8, 54 | ghRtashcutaM paurAso nakSan dhItibhiH ~nakSanta indramavase sukRtyayA 12 9, 40 | vicarSaNiH ~shumbhanti vipraM dhItibhiH ~A yonimaruNo ruhad gamadindraM 13 9, 62 | yuñjanti yAtave ~RSINAM sapta dhItibhiH ~taM sotAro dhanaspRtamAshuM 14 9, 107| matibhirvicakSaNa shubhraM hinvanti dhItibhiH ~pavamAnA asRkSata pavitramati


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License