Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
caksanam 3
caksanirna 1
caksano 2
caksasa 14
caksasavah 1
caksasavidharman 1
caksase 8
Frequency    [«  »]
14 avyo
14 babhutha
14 bhumim
14 caksasa
14 cikitvan
14 dadhara
14 dadrshe

Rig Veda (Sanskrit)

IntraText - Concordances

caksasa

   Book, Hymn
1 1, 7 | vajrIhiraNyayaH ~indro dIrghAya cakSasa A sUryaM rohayad divi ~vi 2 1, 50 | vishvaM svardRshe ~yenA pAvaka cakSasA bhuraNyantaM janAnanu ~tvaM 3 1, 87 | somasya jihvA pra jigAti cakSasA ~yadImindraM shamy RkvANa 4 1, 92 | manuSyA yugAni yoSA jArasya cakSasA vi bhAti ~pashUn na citrA 5 1, 96 | ajanayan manUnAm ~vivasvatA cakSasA dyAmapashca devA a. dh. 6 1, 112| parAvRjaM prAndhaM shroNaM cakSasa etave kRthaH ~yAbhirvartikAM 7 6, 7 | vaishvAnarasya vimitAni cakSasA sAnUni divo amRtasya ketunA ~ 8 7, 97 | abhitaH pashavyaM yat pashyasi cakSasA sUryasya | ~gavAm asi gopatir 9 8, 25 | akSNashcid gAtuvittaranulbaNena cakSasA ~ni cin miSantA nicirA ni 10 8, 97 | samUtibhiH ~nemiM namanti cakSasA meSaM viprA abhisvarA ~sudItayo 11 9, 10 | hitam | ~sUraH pashyati cakSasA || ~ ~ 12 9, 89 | prathamaH pRchate gA asya cakSasA pari pAtyukSA ~madhupRSThaM 13 10, 37 | vasyasodihi ~shaM no bhava cakSasA shaM no ahnA shaM bhAnunA 14 10, 130| naHpurANe ~pashyan manye manasA cakSasA tAn ya imaMyajñamayajanta


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License