Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
asvarannindram 1
asvatka 1
asy 1
asya 311
asyadhvanah 1
asyadhyaksah 1
asyadityo 1
Frequency    [«  »]
335 uta
327 abhi
323 vo
311 asya
300 yat
292 vishva
288 soma

Rig Veda (Sanskrit)

IntraText - Concordances

asya

    Book, Hymn
1 1, 4 | patayan mandayatsakham ~asya pItvA shatakrato ghano vRtrANAmabhavaH ~ 2 1, 12 | vRNImahe hotAraM vishvavedasam ~asya yajñasya sukratum ~agnim\- 3 1, 22 | bodhayAshvinAveha gachatAm ~asya somasya pItaye ~yA surathA 4 1, 23 | divispRshendravAyU havAmahe ~asya somasya pItaye ~indravAyU 5 1, 32 | nIcAvayA abhavad vRtraputrendro asyA ava vadharjabhAra ~uttarA 6 1, 35 | ciketa katamAM dyAM rashmir asyA tatAna || ~aSTau vy akhyat 7 1, 48 | nu devI jIrA rathAnAm ~ye asyA AcaraNeSu dadhrire samudre 8 1, 52 | ahrutapsavaH ~abhi svavRSTiM made asya yudhyato raghvIriva pravaNe 9 1, 52 | antamAnashuH ~nota svavRSTiM made asya yudhyata eko anyaccakRSe 10 1, 60 | bharad bhRgavemAtarishvA ~asya shAsurubhayAsaH sacante 11 1, 68 | kratuM juSanta shroSan ye asya shAsaM turAsaH ~vi rAya 12 1, 71 | anu dyUn ~vardho agne vayo asya dvibarhA yAsad rAyA sarathaM 13 1, 84 | vasvIranu svarAjyam ~tA asya pRshanAyuvaH somaM shrINanti 14 1, 84 | hinvanti sAyakaM vasvIr... ~tA asya namasA sahaH saparyanti 15 1, 86 | vipramatakSata ~sa gantA gomativraje ~asya vIrasya barhiSi sutaH somo 16 1, 86 | ukthaM madashca shasyate ~asya shroSantvA bhuvo vishvA 17 1, 87 | asi satya RNayAvAnedyo.asyA dhiyaH prAvitAthA vRSA gaNaH ~ 18 1, 94 | dhiyo.agne ... ~vishAM gopA asya caranti jantavo dvipacca 19 1, 102| devAsaH shavasAmadannanu ~asya shravo nadyaH sapta bibhrati 20 1, 105| vindanti vidyuto vittaM me asya rodasI ~arthamid vA u arthina 21 1, 121| catuSpade naryAya dvipAde ~asya made svaryaM dA RtAyApIvRtamusriyANAmanIkam ~ 22 1, 121| kartamavartayo'yajyUn ~tvaM no asyA indra durhaNAyAH pAhi vajrivo 23 1, 122| puSTiMnirundhAnAso agman ~asya stuSe mahimaghasya rAdhaH 24 1, 131| vajramindra sacAbhuvam ~viduS Te asya vIryasya pUravaH puro yadindra 25 1, 131| mandasAna imA apaH ~Adit te asya vIryasya carkiran madeSu 26 1, 131| shravasyantaH saniSNata ~uto no asyA uSaso juSeta hyarkasya bodhi 27 1, 131| vRSA vajriñciketasi ~A me asya vedhaso navIyaso manma shrudhi 28 1, 138| tuvijAtasya shasyate mahitvam asya tavaso na tandate stotram 29 1, 138| tavaso na tandate stotram asya na tandate | ~arcAmi sumnayann 30 1, 138| vAje-vAje sarI bhava || ~asyA U Su Na upa sAtaye bhuvo ' 31 1, 140| varaNaH ~kRSNaprutau vevije asya sakSitA ubhA tarete abhi 32 1, 143| vyomanyAviragnirabhavan mAtarishvane ~asya kratvA samidhAnasya majmanA 33 1, 143| shociH pRthivI arocayat ~asya tveSA ajarA asya bhAnavaH 34 1, 143| arocayat ~asya tveSA ajarA asya bhAnavaH susandRshaH supratIkasyasudyutaH ~ 35 1, 144| srucaH kramate dakSiNAvRto yA asya dhAma prathamaM ha niMsate ~ 36 1, 145| mRSyate prathamaM nAparaM vaco.asya kratvasacate apradRpitaH ~ 37 1, 146| sAnau rihantyUdho aruSAso asya ~samAnaM vatsamabhi saMcarantI 38 1, 147| raNayantadevAH ~bodhA me asya vacaso yaviSTha maMhiSThasya 39 1, 153| pIpayanta devIH ~uto no asya pUrvyaH patirdan vItaM pAtaM 40 1, 156| garbhaM januSApipartana ~Asya jAnanto nAma cid vivaktana 41 1, 160| suretasaM vishvAhA shukraM payo asya dukSata ~ayaM devAnAmapasAmapastamo 42 1, 163| adhyatiSThat ~gandharvo asya rashanAmagRbhNAt sUrAdashvaM 43 1, 163| vIryaM te ~hiraNyashRN^go.ayo asya pAdA manojavA avara indra 44 1, 164| HYMN 164~~asya vAmasya palitasya hotustasya 45 1, 164| shIrSNaH kSIraM duhrate gAvo asya vavriM vasAnA udakaM padApuH ~ 46 1, 164| bhuvaneSvantaH ~ya IM cakAra na so asya veda ya IM dadarsha hirugin 47 1, 190| yaMsat saviteva pra bAhU ~asya kratvAhanyo yo asti mRgo 48 1, 190| bhImo arakSasastuviSmAn ~asya shloko divIyate pRthivyAmatyo 49 1, 191| namarAti no vayaM marAmAre asya yojanaM hariSThA madhu tvAmadhulA 50 1, 191| sarvAsAmagrabhaM nAmAre asya yo... ~triH sapta mayUryaH 51 2, 4 | dakSAyyo yo dAsvate dama A ~asya raNvA svasyeva puSTiH sandRSTirasya 52 2, 5 | dhruvA vayA ivAnu rohate ~tA asya varNamAyuvo neSTuH sacanta 53 2, 11 | bhiyAne kanikradato vRSNo asya vajrAt ~aroravId vRSNo asya 54 2, 11 | asya vajrAt ~aroravId vRSNo asya vajro.amAnuSaM yan mAnuSo 55 2, 11 | vishvarUpamarandhayaH sAkhyasya tritAya ~asya suvAnasya mandinastritasya 56 2, 13 | u. ~vishvedanu rodhanA asya pauMsyaM dadurasmai dadhire 57 2, 16 | savaneSudAdhRSiH ~kuvin no asya vacaso nibodhiSadindramutsaM 58 2, 20 | brahmaNyantashca naraH ~asya mandAno madhvo vajrahasto. 59 2, 29 | RNAni ~vidyAmAdityA avaso vo asya yadaryaman bhaya A cin mayobhu ~ 60 2, 35 | HYMN 35~~asya me dyAvApRthivI RtAyato 61 3, 1 | dadhire sapta vANIH ~stIrNA asya saMhato vishvarUpA ghRtasya 62 3, 13 | sutaM gIrbhirnabho vareNyam ~asya pAtaM dhiyeSitA ~indrAgnI 63 3, 16 | suhavasya praNItau ~tvaM no asyA uSaso vyuSTau tvaM sUra 64 3, 35 | yAntamubhaye havante ~ApUrNo asya kalashaH svAhA sekteva koshaM 65 3, 37 | satpatishcarSaNiprAH ~vivasvataH sadane asya tAni viprA ukthebhiH kavayogRNanti ~ 66 3, 39 | kAvyena ~indro bhago vAjadA asya gAvaH pra jAyante dakSiNA 67 3, 39 | gAvaH pra jAyante dakSiNA asya pUrvIH ~ ~ 68 3, 42 | pUrvo vRSabho jyAyAnimA asya shurudhaH santi pUrvIH ~ 69 3, 55 | sahase purumAyo jihIte namo asya pradiva eka Ishe ~pUrvIrasya 70 3, 61 | samairaccamvA samIcI ubhe te asya vasunA nyRSTe ~shRNve vIro 71 4, 1 | agne 'vamo bhavotI nediSTho asyA uSaso vyuSTau | ~ava yakSva 72 4, 1 | mRLIkaM suhavo na edhi || ~asya shreSThA subhagasya saMdRg 73 4, 1 | maMhaneva dhenoH || ~trir asya tA paramA santi satyA spArhA 74 4, 1 | rashanayA nayanti ~sa kSety asya duryAsu sAdhan devo martasya 75 4, 1 | achA ratnaM devabhaktaM yad asya | ~dhiyA yad vishve amRtA 76 4, 1 | pastyAsu maho budhne rajaso asya yonau | ~apAd ashIrSA guhamAno 77 4, 3 | tvaM cin naH shamyA agne asyA Rtasya bodhy Rtacit svAdhIH | ~ 78 4, 4 | tUrNitamo bhavA pAyur visho asyA adabdhaH | ~yo no dUre aghashaMso 79 4, 4 | gotamAd anv iyAya | ~tvaM no asya vacasash cikiddhi hotar 80 4, 5 | pravAcyaM vacasaH kim me asya guhA hitam upa niNig vadanti | ~ 81 4, 5 | jAtavedo yadIdam | ~tvam asya kSayasi yad dha vishvaM 82 4, 5 | yat pRthivyAm || ~kiM no asya draviNaM kad dha ratnaM 83 4, 5 | guhAdhvanaH paramaM yan no asya reku padaM na nidAnA aganma || ~ 84 4, 5 | anAyudhAsa AsatA sacantAm || ~asya shriye samidhAnasya vRSNo 85 4, 6 | madhuvacA RtAvA | ~dravanty asya vAjino na shokA bhayante 86 4, 7 | jAtasya dadRshAnam ojo yad asya vAto anuvAti shociH | ~vRNakti 87 4, 9 | ca mAnuSANAm || ~veSId v asya dUtyaM yasya jujoSo adhvaram | ~ 88 4, 15 | dyumAM amitradambhanaH || ~asya ghA vIra Ivato 'gner IshIta 89 4, 16 | maghavAM RjISI dravantv asya haraya upa naH | ~tasmA 90 4, 16 | rodasI mahitvA | ~atash cid asya mahimA vi recy abhi yo vishvA 91 4, 17 | satrA somA abhavann asya vishve satrA madAso bRhato 92 4, 17 | vAjam bharati yaM sanoty asya priyAsaH sakhye syAma || ~ 93 4, 17 | pUrvIH | ~ebhir nRbhir nRtamo asya shAkai rAyo vibhaktA sambharash 94 4, 17 | janitur yo jajAna | ~yo asya shuSmam muhukair iyarti 95 4, 17 | jigharti tvaco budhne rajaso asya yonau || ~asiknyAM yajamAno 96 4, 17 | bhUrINy eko apratIni hanti | ~asya priyo jaritA yasya sharman 97 4, 18 | sharadash ca pUrvIH | ~nahI nv asya pratimAnam asty antar jAteSUta 98 4, 23 | RSvaH shucate dhanAya || ~ko asya vIraH sadhamAdam Apa sam 99 4, 23 | sam AnaMsha sumatibhiH ko asya | ~kad asya citraM cikite 100 4, 23 | sumatibhiH ko asya | ~kad asya citraM cikite kad UtI vRdhe 101 4, 23 | indraH kathA shRNvann avasAm asya veda | ~kA asya pUrvIr upamAtayo 102 4, 23 | shRNvann avasAm asya veda | ~kA asya pUrvIr upamAtayo ha kathainam 103 4, 23 | kathA sabAdhaH shashamAno asya nashad abhi draviNaM dIdhyAnaH | ~ 104 4, 23 | yaj jujoSat || ~kathA kad asyA uSaso vyuSTau devo martasya 105 4, 23 | sakhyaM jujoSa | ~kathA kad asya sakhyaM sakhibhyo ye asmin 106 4, 23 | shriye sudRsho vapur asya sargAH svar Na citratamam 107 4, 25 | manAyuH priyaH suprAvIH priyo asya somI || ~suprAvyaH prAshuSAL 108 4, 25 | sunvatA sutapAH saM gRNIte | ~Asya vedaH khidati hanti nagnaM 109 4, 27 | SNoH | ~antaH patat patatry asya parNam adha yAmani prasitasya 110 4, 29 | ha vIraiH || ~shrAvayed asya karNA vAjayadhyai juSTAm 111 4, 30 | shishnathad vRSA || ~etad asyA anaH shaye susampiSTaM vipAshy 112 4, 30 | abhi vedanam | ~puro yad asya sampiNak || ~uta dAsaM kaulitaram 113 4, 36 | pari dhyayA | ~tAM U nv asya savanasya pItaya A vo vAjA 114 4, 41 | indrA yuvaM varuNA bhUtam asyA dhiyaH pretArA vRSabheva 115 4, 42 | ta Ayajanta trasadasyum asyA indraM na vRtraturam ardhadevam || ~ 116 4, 42 | athA rAjAnaM trasadasyum asyA vRtrahaNaM dadathur ardhadevam || ~ 117 4, 45 | yujyate rathaH parijmA divo asya sAnavi | ~pRkSAso asmin 118 4, 49 | sute gIrbhir havAmahe | ~asya somasya pItaye || ~somam 119 4, 50 | Urvam bRhaspate rakSatAd asya yonim || ~bRhaspate yA paramA 120 4, 54 | varSman divaH suvati satyam asya tat || ~indrajyeSThAn bRhadbhyaH 121 4, 58 | catvAri shRN^gA trayo asya pAdA dve shIrSe sapta hastAso 122 4, 58 | dve shIrSe sapta hastAso asya | ~tridhA baddho vRSabho 123 5, 2 | na dadAti pitre | ~anIkam asya na minaj janAsaH puraH pashyanti 124 5, 2 | rakSase hantavA u | ~made cid asya pra rujanti bhAmA na varante 125 5, 3 | marcayati dvayena || ~tvAm asyA vyuSi deva pUrve dUtaM kRNvAnA 126 5, 12 | RtUnAM nAham patiM sanitur asya rAyaH || ~ke te agne ripave 127 5, 16 | bhago na vAram RNvati || ~asya stome maghonaH sakhye vRddhashociSaH | ~ 128 5, 17 | svadhvare pUrur ILItAvase || ~asya hi svayashastara AsA vidharman 129 5, 17 | mandram paro manISayA || ~asya vAsA u arciSA ya Ayukta 130 5, 17 | bRhac chocanty arcayaH || ~asya kratvA vicetaso dasmasya 131 5, 19 | bhasmanA vAyunA vevidAnaH | ~tA asya san dhRSajo na tigmAH susaMshitA 132 5, 22 | amanmahi || ~agne cikiddhy asya na idaM vacaH sahasya | ~ 133 5, 29 | ahann ahim papivAM indro asya || ~Ad rodasI vitaraM vi 134 5, 29 | etashe kaH || ~nava yad asya navatiM ca bhogAn sAkaM 135 5, 29 | sakhye apacat tUyam agnir asya kratvA mahiSA trI shatAni | ~ 136 5, 29 | pacan paktIr apibaH somam asya || ~navagvAsaH sutasomAsa 137 5, 30 | UtI || ~avAcacakSam padam asya sasvar ugraM nidhAtur anv 138 5, 30 | cakre kim mA karann abalA asya senAH | ~antar hy akhyad 139 5, 30 | antar hy akhyad ubhe asya dhene athopa praid yudhaye 140 5, 30 | Asan | ~saM tA indro asRjad asya shAkair yad IM somAsaH suSutA 141 5, 30 | puraMdaraH papivAM indro asya punar gavAm adadAd usriyANAm || ~ 142 5, 32 | jaghAna shuSNam || ~tyaM cid asya kratubhir niSattam amarmaNo 143 5, 32 | niSattam amarmaNo vidad id asya marma | ~yad IM sukSatra 144 5, 32 | AvRNaN^ mRdhravAcam || ~ko asya shuSmaM taviSIM varAta eko 145 5, 32 | bharate apratItaH | ~ime cid asya jrayaso nu devI indrasyaujaso 146 5, 33 | vahantu mA dasha shyetAso asya gairikSitasya kratubhir 147 5, 34 | bhrAtaraM nAta ISate | ~vetId v asya prayatA yataMkaro na kilbiSAd 148 5, 34 | dhriyate vishva A puru jano yo asya taviSIm acukrudhat || ~saM 149 5, 37 | vahAte mahiSIm iSirAm | ~Asya shravasyAd ratha A ca ghoSAt 150 5, 38 | gmash ca rAjathaH || ~uto no asya kasya cid dakSasya tava 151 5, 41 | atrA shivAM tanvo dhAsim asyA jarAM cin me nirRtir jagrasIta || ~ 152 5, 43 | hoteva naH prathamaH pAhy asya deva madhvo rarimA te madAya || ~ 153 5, 44 | vanavat svAvasuH || ~jyAyAMsam asya yatunasya ketuna RSisvaraM 154 5, 45 | satyAN^girAsh cakAra || ~vishve asyA vyuSi mAhinAyAH saM yad 155 5, 47 | dhApayante | ~tridhAtavaH paramA asya gAvo divash caranti pari 156 5, 48 | ca vartayann ahA || ~tAm asya rItim parashor iva praty 157 5, 48 | praty anIkam akhyam bhuje asya varpasaH | ~sacA yadi pitumantam 158 5, 53 | stuhi bhojAn stuvato asya yAmani raNan gAvo na yavase | ~ 159 5, 62 | dvau || ~hiraNyanirNig ayo asya sthUNA vi bhrAjate divy 160 5, 63 | pinvate divaH || ~samrAjAv asya bhuvanasya rAjatho mitrAvaruNA 161 5, 64 | mitrasya yAyAm pathA | ~asya priyasya sharmaNy ahiMsAnasya 162 5, 71 | varuNa mitra dAshuSaH | ~asya somasya pItaye ||~ ~ 163 5, 77 | rarate vibhAge | ~sa tokam asya pIparac chamIbhir anUrdhvabhAsaH 164 5, 82 | turam bhagasya dhImahi || ~asya hi svayashastaraM savituH 165 6, 3 | tigmaM cidema mahi varpo asya bhasadashvo na yamasAna 166 6, 31 | raNA vA ye niSadi kiM te asya pura vividre kimu nUtanAsaH ~ 167 6, 31 | raNA vA ye niSadi sat te asya pura vividre sadu nUtanAsaH ~ 168 6, 39 | sahasrapoSyandAH ~kadA stomaM vAsayo.asya rAyA kadA dhiyaH karasi 169 6, 40 | asuryam ~anu pra yeje jana ojo asya satrA dadhire anu vIryAya ~ 170 6, 41 | Rjyanto abhUvan ~indro no asya pUrvyaH papIyAd dyukSo madasya 171 6, 41 | vAyoramRtaM vidasyet ~variSTho asya dakSiNAmiyartIndro maghonAM 172 6, 42 | sudAnuH ~dUrAccidA vasato asya karNA ghoSAdindrasya tanyati 173 6, 44 | yajñAya gRNate vayo dhAH ~asya piba yasya jajñAna indra 174 6, 48 | nUtanAbhirgIrbhirvAvRdhe gRNatAM RSINAm ~asya made puru varpAMsi vidvAnindro 175 6, 53 | UtyA vaso rAdhAMsi codaya ~asya rAyastvamagne rathIrasi 176 6, 60 | na kosho.ava padyate ~no asya vyathate paviH ~yo asmai 177 6, 66 | bhasathashcana ~indrAgnI ko asya vAM devau martashciketati ~ 178 6, 69 | HYMN 69~~stuSe narA divo asya prasantAshvinA huve jaramANo 179 6, 70 | vavarta preSThA hyasatho asya manman ~araM me gantaM havanAyAsmai 180 6, 77 | indrAviSNU pibataM madhvo asya somasya dasrA jaTharaM pRNethAm ~ 181 6, 78 | sukRte shucivrate ~rAjantI asya bhuvanasya rodasI asme retaH 182 6, 84 | Ishata ~suparNaM vaste mRgo asyA danto gobhiH saMnaddhA patati 183 7, 4 | cidannA samidatti sadyaH ~asya devasya saMsadyanIke yaM 184 7, 7 | vishastiranta shroSamANA A ye me asya dIdhayannRtasya ~nU tvAmagna 185 7, 20 | bhreSate jano na reSan mano yo asya ghoramAvivAsAt ~yajñairya 186 7, 30 | shuSmin bhavA vRdha indra rAyo asya ~mahe nRmNAya nRpate suvajra 187 7, 34 | ahirbudhnyo riSe dhAn mA yajño asya sridhad RtAyoH ~uta na eSu 188 7, 36 | sukratumaryamaNaM vavRtyAm ~yajante asya sakhyaM vayashca namasvinaH 189 7, 38 | dhaneSu viprA amRtA RtajñAH ~asya madhvaH pibata mAdayadhvaM 190 7, 39 | shrotA dUtasya jagmuSo no asya ~te hi yajñeSu yajñiyAsa 191 7, 40 | aMho ati parSannariSTAn ~asya devasya mILhuSo vayA viSNoreSasya 192 7, 45 | divo antAnanaSTAm ~nUnaM so asya mahimA paniSTa sUrashcidasmA 193 7, 60 | nadyo gAdhamasti pAraM no asya viSpitasya parSan ~yad gopAvadaditiH 194 7, 78 | prathamA adRshrannUrdhvA asyA añjayo vi shrayante ~uSo 195 7, 82 | prabhu ~m ~indrAvaruNA made asya mAyino.apinvatamapitaH pinvataM 196 7, 87 | vimAnaH supArakSatraH sato asya rAjA ~yo mRLayAti cakruSe 197 7, 97 | annaM dive-dive pItim id asya vakSi | ~uta hRdota manasA 198 7, 97 | athAbhavat kevalaH somo asya || ~tavedaM vishvam abhitaH 199 7, 98 | tavasas tavIyAn tveSaM hy asya sthavirasya nAma || ~vi 200 7, 98 | manuSe dashasyan | ~dhruvAso asya kIrayo janAsa urukSitiM 201 7, 98 | tavasam atavyAn kSayantam asya rajasaH parAke || ~kim it 202 7, 101| vishvAH ~prati shuSyatu yasho asya devA yo no divA dipsati 203 8, 3 | iva paprathe ~satyaH so asya mahimA gRNe shavo yajñeSu 204 8, 3 | vRSNi te shavaH ~sadyaH so asya mahimA na saMnashe yaM kSoNIranucakrade ~ 205 8, 3 | stomAya pUrvya ~shagdhI no asya yad dha pauramAvitha dhiya 206 8, 4 | sphigyaM vAvase vRSA na dAno asya roSati ~madhvA sampRktAH 207 8, 5 | gatam ~mo SvanyAnupAratam ~asya pibatamashvinA yuvaM madasya 208 8, 13 | kSarati sunvataH ~mandAno asya barhiSo vi rAjasi ~nUnaM 209 8, 13 | marutvatIrvisho abhi prayaH ~imA asya pratUrtayaH padaM juSanta 210 8, 15 | manave ca viveditha ~mandAno asya barhiSo vi rAjasi ~tadadyA 211 8, 19 | citrashociSamagnimILiSva yanturam ~asya medhasya somyasya sobhare 212 8, 19 | devatrA hotAramamartyam ~asya yajñasya sukratum ~Urjo 213 8, 23 | apA vRdhi ~agne tvaM yashA asyA mitrAvaruNA vaha ~RtAvAnA 214 8, 24 | praNetaradhi Su vaso gahi ~vayaM te asya vRtrahan vidyAma shUra navyasaH ~ 215 8, 26 | suvIrAvanapacyutA ~A me asya pratIvyamindranAsatyA gatam ~ 216 8, 26 | vaiyashvasya shrutaM naroto me asya vedathaH ~sajoSasA varuNo 217 8, 31 | vishvA vanvannamitriyA ~asya prajAvatI gRhe.asashcantI 218 8, 37 | mAdhyandinasya ... ~ekarAL asya bhuvanasya rAjasi shacIpata 219 8, 46 | ashvyaH pRthushravasi kAnIte.asyA vyuSyAdade ~SaSTiM sahasrAshvyasyAyutAsanamuSTrAnAM 220 8, 48 | somAya haviSA vidhema mRLIke asya sumatau syAma ~tvaM soma 221 8, 49 | dAshuSe ~gireriva pra rasA asya pinvire datrANi purubhojasaH ~ 222 8, 50 | maMhate ~shatAnIkA hetayo asya duSTarA indrasya samiSo 223 8, 60 | shRN^ge davidhvat ~tigmA asya nanavo na pratidhRSe sujambhaH 224 8, 63 | prAvashcakrasya vartanim ~asya vRSNo vyodana uru kramiSTa 225 8, 66 | vRtrahA ~kadU mahIradhRSTA asya taviSIH kadu vRtraghno astRtam ~ 226 8, 66 | maghavannasti marDitA ~tvaM no asyA amateruta kSudho.abhishasterava 227 8, 69 | dhenUnAm iSudhyasi || ~tA asya sUdadohasaH somaM shrINanti 228 8, 69 | svarAjam Asate | ~arthaM cid asya sudhitaM yad etava Avartayanti 229 8, 76 | manmanA marutvantaM havAmahe ~asya somasya pItaye ~marutvAnindra 230 8, 92 | tadid dhyasyavardhanam ~asya pItvA madAnAM devo devasyaujasA ~ 231 8, 94 | pUtadakSaso divo vo maruto huve ~asya somasya pItaye ~tyAn nu 232 8, 94 | rodasI tastabhurmaruto huve ~asya somasya pItaye ~tyaM nu 233 8, 99 | bhadrA indrasya rAtayaH ~so asya kAmaM vidhato na roSati 234 8, 102| Abhuvat tvaSTA rUpeva takSyA ~asya kratvA yashasvataH ~ayaM 235 8, 103| samiddho dyumnyAhutaH ~kuvin no asya sumatirnavIyasyachA vAjebhirAgamat ~ 236 9, 7 | Rtasya sushriyaH | ~vidAnA asya yojanam || ~pra dhArA madhvo 237 9, 7 | madena gachati | ~raNA yo asya dharmabhiH || ~A mitrAvaruNA 238 9, 7 | pavanta UrmayaH | ~vidAnA asya shakmabhiH || ~asmabhyaM 239 9, 8 | kAmam akSaran | ~vardhanto asya vIryam || ~punAnAsash camUSado 240 9, 23 | sadhamAdyaH ~indo vAjaM siSAsasi ~asya pItvA madAnAmindro vRtrANyaprati ~ 241 9, 30 | HYMN 30~~pra dhArA asya shuSmiNo vRthA pavitre akSaran ~ 242 9, 53 | hite ~stavA abibhyuSA hRdA ~asya vratAni nAdhRSe pavamAnasya 243 9, 54 | HYMN 54~~asya pratnAmanu dyutaM shukraM 244 9, 61 | jane ~vishvA apadviSo jahi ~asya te sakhye vayaM tavendo 245 9, 66 | yad gobhirvAsayiSyase ~asya te sakhye vayamiyakSantastvotayaH ~ 246 9, 70 | shravasA sado viduH ~te asya santu ketavo.amRtyavo.adAbhyAso 247 9, 71 | roruvadasuryaM varNaM ni riNIte asya tam ~jahAti vavriM pitureti 248 9, 71 | tveSaM rUpaM kRNute varNo asya sa yatrAshayat samRtA sedhati 249 9, 73 | nAke madhujihvA asashcataH ~asya spasho na ni miSanti bhUrNayaH 250 9, 75 | priyaM vaktA patirdhiyo asyA adAbhyaH ~dadhAti putraH 251 9, 83 | vitataM divas pade shocanto asya tantavo vyasthiran ~avantyasya 252 9, 83 | vAjayuH ~mAyAvino mamire asya mAyayA nRcakSasaH pitaro 253 9, 85 | sharma saprathaH ~mAkirno asya pariSUtirIshatendo jayema 254 9, 85 | vishvA rUpA praticakSANo asya ~bhAnuH shukreNa shociSA 255 9, 86 | pratnamasya pitaramA vivAsati ~so asya vishe mahi sharma yachati 256 9, 86 | vishe mahi sharma yachati yo asya dhAma prathamaM vyAnashe ~ 257 9, 89 | ayAsaM harimaruSaM divo asya patim ~shUro yutsu prathamaH 258 9, 89 | yutsu prathamaH pRchate gA asya cakSasA pari pAtyukSA ~madhupRSThaM 259 9, 89 | vishvA uta kSitayo haste asya ~asat ta utso gRNate niyutvAn 260 9, 96 | rathAnAM gavyanneti harSate asya senA ~bhadrAn kRNvannindrahavAn 261 9, 97 | HYMN 97~~asya preSA hemanA pUyamAno devo 262 9, 97 | dhUnavad raNAya ~mahIme asya vRSanAma shUSe mA.nshcatve 263 9, 98 | shatAtmAnaM vivAsasi ~vayaM te asya vRtrahan vaso vasvaH puruspRhaH ~ 264 9, 98 | pari madena saha gachati ~asya vo hyavasA pAnto dakSasAdhanam ~ 265 9, 102| pRSTheSverayA rayim ~mimIte asya yojanA vi sukratuH ~jajñAnaM 266 9, 102| dhruvo rayINAM ciketa yat ~asya vrate sajoSaso vishve devAso 267 9, 108| te pItvA vRSabho vRSAyate.asya pItA svarvidaH ~sa supraketo 268 9, 109| vRtrA jaghAna || ~pibanty asya vishve devAso gobhiH shrItasya 269 10, 3 | rushadbhirvarNairabhi rAmamasthAt ~asya yAmAso bRhato na vagnUnindhAnA 270 10, 3 | krILumadbhirvarSiSThebhirbhAnubhirnakSati dyAm ~asya shuSmAso dadRshAnapaverjehamAnasya 271 10, 8 | nyadhvare dadhire sUroarNaH ~asya patmannaruSIrashvabhudhnA 272 10, 8 | jihvAmagnecakRSe havyavAham ~asya tritaH kratunA vavre antarichan 273 10, 10 | nAvasyapRthivi uta dyauH ~ko asya veda prathamasyAhnaH ka 274 10, 20 | kRSNaH shveto.aruSo yAmo asya bradhna Rjra uta shoNoyashasvAn ~ 275 10, 27 | pavaste pari taM na bhUto yo asya pArerajaso viveSa ~gAvo 276 10, 29 | naryonRtamaH kSapAvAn ~pra te asyA uSasaH prAparasyA nRtau 277 10, 29 | sUro arthaM na pAraM ye asya kAmaM janidhA ivagman ~girashca 278 10, 31 | kSumantaHshavasA samAyan ~asya stutiM jariturbhikSamANA 279 10, 31 | paprathAnAbhavat pUrvyA bhumanAgauH ~asya sanILA asurasya yonau samAna 280 10, 34 | tanvAshUshujAnaH ~akSAso asya vi tiranti kAmaM pratidIvnedadhata 281 10, 43 | hradam ~vardhanti viprA maho asya sAdane yavaM navRSTirdivyena 282 10, 69 | vadhryashvaH saparyanjuSANo asya samidhaM yaviSThota pUrvAnavanorvrAdhatashcit ~ 283 10, 73 | tasthau yataH prajajña indro asya veda ~vayaH suparNA upa 284 10, 85 | manasA savitAdadAt ~mano asyA ana AsId dyaurAsIduta chadiH ~ 285 10, 88 | araNayannoSadhIH sakhye asya ~devebhirnviSito yajñiyebhiragniM 286 10, 90 | UrU pAdA ucyete ~brAhmaNo.asya mukhamAsId bAhU rAjanyaH 287 10, 92 | tanUnapAtamaruSasya niMsate ~baL asya nIthA vi paNeshca manmahe 288 10, 92 | vi paNeshca manmahe vayA asya prahutAAsurattave ~yadA 289 10, 92 | kAravaH ~sUrashcidA harito asya rIramadindrAdA kashcid bhayatetavIyasaH ~ 290 10, 92 | divikSitA dhiyAshamInahuSI asya bodhatam ~pra naH pUSA carathaM 291 10, 96 | indrAyashUSaM harivantamarcata ~so asya vajro harito ya Ayaso harirnikAmo 292 10, 96 | arvadbhiryo haribhirjoSamIyate so asya kAmaMharivantamAnashe ~harishmashArurharikesha 293 10, 99 | sa sanILebhiH prasahAno asya bhrAturna Rtesaptathasya 294 10, 99 | SaLakSantrishIrSANaM damanyat ~asya trito nvojasA vRdhAno vipAvarAhamayoagrayA 295 10, 99 | avedyamimItAraruM yashcatuSpAt ~asya stomebhiraushija RjishvA 296 10, 102| ut sma vAto vahati vAso.asyA adhirathaM yadajayat sahasram ~ 297 10, 110| yajñamagnirdevAnAmabhavatpurogAH ~asya hotuH pradishy Rtasya vAci 298 10, 111| rajAMsi ~indraH kila shrutyA asya veda sa hi jiSNuH pathikRtsUryAya ~ 299 10, 114| caturdashAnye mahimAno asya taM dhIrA vAcA pra Nayantisapta ~ 300 10, 116| madhvastRpadindrA vRSasva ~asya piba kSumataH prasthitasyendra 301 10, 121| jagato babhUva ~ya Ishe asya dvipadashcatuSpadaH kasmai 302 10, 124| shucayo bharibhrati ~tA asya jyeSThamindriyaM sacante 303 10, 129| iyaMvisRSTiH ~arvAg devA asya visarjanenAthA ko veda yataAbabhUva ~ 304 10, 138| priyam ~avardhayo vanino asya daMsasA shushocasUrya RtajAtayA 305 10, 147| subhRtasya cAkanan madaM yo asya raMhyaMciketati ~tvAvRdho 306 10, 160| HYMN 160~~tIvrasyAbhivayaso asya pAhi sarvarathA vi harI 307 10, 160| prashastamiccArumasmaikRNoti ~anuspaSTo bhavatyeSo asya yo asmai revAn na sunoti 308 10, 168| sayuk sarathaM deva Iyate.asya vishvasyabhuvanasya rAjA ~ 309 10, 178| ivajyotiSApastatAna ~sahasrasAH shatasA asya raMhirnasmA varante yuvatiM 310 10, 187| naHparSadati dviSaH ~yo asya pAre rajasaH shukro agnirajAyata ~ 311 10, 188| vAjinam ~idaM nobarhirAsade ~asya pra jAtavedaso vipravIrasya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License