Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
babhrureko 1
babhrush 1
babhrusu 1
babhutha 14
babhuthasmiñchura 1
babhutvagnaye 1
babhuva 15
Frequency    [«  »]
14 avantu
14 avo
14 avyo
14 babhutha
14 bhumim
14 caksasa
14 cikitvan

Rig Veda (Sanskrit)

IntraText - Concordances

babhutha

   Book, Hymn
1 1, 69 | najyotiH ~pari prajAtaH kratvA babhUtha bhuvo devAnAM pitA putraH 2 1, 102| prathamaM havAmahe tvaM babhUtha pRtanAsu sAsahiH ~semaM 3 1, 165| nvindra svadhAmanu hi no babhUtha ~kva syA vo marutaH svadhAsId 4 1, 175| indra maya ivApo na tRSyate babhUtha ~tAmanu tvA nividaM johavImi 5 1, 178| indra shruSTirasti yayA babhUtha jaritRbhya UtI ~mA naH kAmaM 6 4, 10 | rathIr Rtasya bRhato babhUtha || ~ebhir no arkair bhavA 7 5, 1 | anyAn Avir yasmai cArutamo babhUtha | ~ILenyo vapuSyo vibhAvA 8 6, 24 | pradivi pitR^INAM shashvad babhUtha suhava eSTau ~protaye varuNaM 9 6, 33 | dRshe kaM svarNa nRtaviSiro babhUtha ~sa soma AmishlatamaH suto 10 7, 21 | saubhagasya bhUreH ~avo babhUtha shatamUte asme abhikSattustvAvato 11 7, 98 | etad yad anyarUpaH samithe babhUtha || ~vaSaT te viSNav Asa 12 8, 23 | juhvAna AnuSak ~yathA dUto babhUtha havyavAhanaH ~agniM vaH 13 8, 98 | abhi hi satya somapA ubhe babhUtha rodasI ~indrAsi sunvato 14 10, 6 | niSadyA sadyo jajñAno havyo babhUtha ~taM te devAso anu ketamAyannadhAvardhanta


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License