Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
avivrdhanta 1
avivrdhat 3
avivrtat 1
avo 14
avobhir 4
avobhirmaruto 1
avobhirvidya 1
Frequency    [«  »]
14 asmad
14 atah
14 avantu
14 avo
14 avyo
14 babhutha
14 bhumim

Rig Veda (Sanskrit)

IntraText - Concordances

avo

   Book, Hymn
1 1, 39 | vo makSU tanAya kaM rudrA avo vRNImahe | ~gantA nUnaM 2 1, 176| vedanaM daddhi sUrishcidohate ~Avo yasya dvibarhaso.arkeSu 3 3, 65 | juhota ~mitrasya carSaNIdhRto.avo devasya sAnasi ~dyumnaM 4 4, 25 | kavaye ka UtI || ~ko devAnAm avo adyA vRNIte ka AdityAM aditiM 5 5, 40 | svarbhAnor adha yad indra mAyA avo divo vartamAnA avAhan | ~ 6 5, 70 | 70~~purUruNA cid dhy asty avo nUnaM vAM varuNa | ~mitra 7 6, 72 | maghonIrvIravat patyamAnA avo dhAta vidhate ratnamadya ~ 8 7, 21 | juhAveshAnamindra saubhagasya bhUreH ~avo babhUtha shatamUte asme 9 7, 75 | HYMN 75~~vyuSA Avo divijA RtenAviSkRNvAnA mahimAnamAgAt ~ 10 7, 88 | vyasmat pAshaM varuNomumocat ~avo vanvAnA aditerupasthAd yUyaM 11 9, 74 | prajAvatIH ~catasro nAbho nihitA avo divo havirbharantyamRtaM 12 10, 36 | mahadadya mahatAmA vRNImahe.avo devAnAM bRhatAmanarvaNAm ~ 13 10, 67 | prAstauduccavidvAnagAyat ~avo dvAbhyAM para ekayA gA guhA 14 10, 105| itthAstaud durmitraitthAstau ~Avo yad dasyuhatye kutsaputraM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License