Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ashvyo 2
ashyah 5
ashyam 5
ashyama 14
ashyamparyapa 1
ashyuh 1
ashyurvi 1
Frequency    [«  »]
14 anusata
14 anya
14 ashva
14 ashyama
14 asmad
14 atah
14 avantu

Rig Veda (Sanskrit)

IntraText - Concordances

ashyama

   Book, Hymn
1 1, 114| tadashyAma tavarudra praNItiSu ~ashyAma te sumatiM devayajyayA kSayadvIrasya 2 2, 20 | shravasyA na tmanA vAjayantaH ~ashyAma tat sAptamAshuSANA nanamo 3 4, 4 | sadhanyas tvotAs tava praNIty ashyAma vAjAn | ~ubhA shaMsA sUdaya 4 4, 58 | anIke samithe ya AbhRtas tam ashyAma madhumantaM ta Urmim ||~ ~ ~ 5 5, 41 | sumatim UrjayantIm iSam ashyAma vasavaH shasA goH | ~sA 6 5, 70 | vAM samyag adruhvANeSam ashyAma dhAyase | ~vayaM te rudrA 7 6, 5 | vacobhistajjuSasva jariturghoSi manma ~ashyAma taM kAmamagne tavotI ashyAma 8 6, 5 | ashyAma taM kAmamagne tavotI ashyAma rayiM rayivaH suvIram ~ashyAma 9 6, 5 | ashyAma rayiM rayivaH suvIram ~ashyAma vAjamabhi vAjayanto.ashyAma 10 6, 5 | ashyAma vAjamabhi vAjayanto.ashyAma dyumnamajarAjaraM te ~ ~ 11 7, 65 | kSitIH karatamUrjayantIH ~ashyAma mitrAvaruNA vayaM vAM dyAvA 12 8, 27 | vRNImahe putro na bahupAyyam ~ashyAma tadAdityA juhvato haviryena 13 9, 91 | duHSahAso vanuSA bRhantastAMste ashyAma purukRt purukSo ~evA punAno 14 9, 98 | yUyaM vayaM ca sUrayaH ~ashyAma vAjagandhyaM sanema vAjapastyam ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License