Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anusam 1
anusan^ 1
anusaso 1
anusata 14
anusatadhi 1
anusatam 1
anusatapo 1
Frequency    [«  »]
15 yosa
15 yujam
14 antar
14 anusata
14 anya
14 ashva
14 ashyama

Rig Veda (Sanskrit)

IntraText - Concordances

anusata

   Book, Hymn
1 1, 11 | indramIshAnamojasAbhi stomA anUSata ~sahasraM yasya rAtaya uta 2 1, 144| niMsate ~abhIM Rtasya dohanA anUSata yonau devasya sadane parIvRtAH ~ 3 4, 1 | vindan | ~taj jAnatIr abhy anUSata vrA Avir bhuvad aruNIr yashasA 4 5, 5 | UrNamradA vi prathasvAbhy arkA anUSata | ~bhavA naH shubhra sAtaye || ~ 5 6, 67 | indrAgnI yuvAmime.abhi stomA anUSata ~pibataM shambhuvA sutam ~ 6 8, 12 | yat ~abhi vahnaya Utaye.anUSata prashastaye ~na deva vivratA 7 8, 69 | iha kSayat tam Apo abhy anUSata vatsaM saMshishvarIr iva || ~ 8 9, 12 | madhumattamAH ~abhi viprA anUSata gAvo vatsaM na mAtaraH ~ 9 9, 17 | sUryaM na codayaH ~abhi viprA anUSata mUrdhan yajñasya kAravaH ~ 10 9, 32 | sIdannRtasya yonimA ~abhi gAvo anUSata yoSA jAramiva priyam ~agannAjiM 11 9, 39 | indrAya sicyatemadhu ~samIcInA anUSata hariM hinvantyadribhiH ~ 12 9, 45 | krILantamatyavim ~induM nAvA anUSata ~tayA pavasva dhArayA yayA 13 9, 86 | cakradaddhariH ~saM dhItayo vAvashAnA anUSata shishuM rihanti matayaH 14 9, 101| rodasI ubhe ~samu priyA anUSata gAvo madAya ghRSvayaH ~somAsaH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License