Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yuvamshacibhirgrasitamamuñcatam 1
yuvamsusutim 1
yuvan 1
yuvana 13
yuvanah 3
yuvanam 8
yuvanamadroghavacam 1
Frequency    [«  »]
13 yasmai
13 yemire
13 yoge
13 yuvana
12 adrim
12 apashyam
12 arya

Rig Veda (Sanskrit)

IntraText - Concordances

yuvana

   Book, Hymn
1 1, 20 | takSan dhenuM sabardughAm ~yuvAnA pitarA punaH satyamantrA 2 1, 110| saudhanvanAsaH svapasyayA naro jivrI yuvAnA pitarAkRNotana ~vAjebhirno 3 1, 117| pUrvyebhirevaiH punarmanyAvabhavataM yuvAnA ~yuvaM bhujyumarNaso niH 4 3, 59 | shRNavannagnijihvAH ~mitraH samrAjo varuNo yuvAna AdityAsaH kavayaH paprathAnAH ~ 5 3, 64 | sudakSA niyudbhiS ca sajoSasA yuvAnA ~nAsatyA tiroahnyaM juSANA 6 4, 33 | punar ye cakruH pitarA yuvAnA sanA yUpeva jaraNA shayAnA | ~ 7 4, 35 | somyasya || ~shacyAkarta pitarA yuvAnA shacyAkarta camasaM devapAnam | ~ 8 4, 36 | santA pitarA sanAjurA punar yuvAnA carathAya takSatha || ~ekaM 9 6, 69 | hotA yakSat pratno adhrug yuvAnA ~tA valgU dasrA purushAkatamA 10 7, 62 | ghRtena ~A no jane shravayataM yuvAnA shrutaM me mitrAvaruNA havemA ~ 11 7, 67 | maghAni ~nU me havamA shRNutaM yuvAnA yAsiSTaM vartirashvinAvirAvat ~ 12 7, 69 | pArayantA ~nU me havamA shRNutaM yuvAnA ... ~ ~ 13 8, 20 | atashcidA na upa vasyasA hRdA yuvAna A vavRdhvam ~yUna U Su naviSThayA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License