Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yasma 9
yasmad 4
yasmadindrad 1
yasmai 13
yasmairasyasidu 1
yasman 1
yasmi 1
Frequency    [«  »]
13 yadagne
13 yajiyan
13 yaman
13 yasmai
13 yemire
13 yoge
13 yuvana

Rig Veda (Sanskrit)

IntraText - Concordances

yasmai

   Book, Hymn
1 1, 94 | sakhye mA riSAmA vayaM tava ~yasmai tvamAyajase sa sAdhatyanarvA 2 1, 94 | draviNaM ca dAshuSe.agne ... ~yasmai tvaM sudraviNo dadAsho.anAgAstvamadite 3 1, 166| tyajasA vi hruNAti tajjanAya yasmai sukRte arAdhvam ~tad vo 4 3, 32 | satyaMkRNuhi viSTamastu ~yasmai dhAyuradadhA martyAyAbhaktaM 5 5, 1 | agne aty eSy anyAn Avir yasmai cArutamo babhUtha | ~ILenyo 6 5, 4 | agne amRtatvam ashyAm || ~yasmai tvaM sukRte jAtaveda ulokam 7 8, 51 | navIyasIM gamema gomati vraje ~yasmai tvaM vaso dAnAya shikSasi 8 8, 52 | yaH somaM dhRSitApibat ~yasmai viSNustrINi padA vicakrama 9 8, 52 | purUvasurgorashvasya pra dAtu naH ~yasmai tvaM vaso dAnAya maMhase 10 8, 52 | indriyamA tasthAvamRtaM divi ~yasmai tvaM maghavannindra girvaNaH 11 10, 97 | vIryam ~mA vo riSat khanitA yasmai cAhaM khanAmi vaH ~dvipaccatuSpadasmAkaM 12 10, 97 | vadante somena saha rAjñA ~yasmai kRNotibrAhmaNastaM rAjan 13 10, 185| Ishe ripuraghashaMsaH ~yasmai putrAso aditeH pra jIvase


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License