Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yamamashvina 1
yamamindraya 1
yamamrajanam 1
yaman 13
yamañ 1
yamañcitram 1
yamani 12
Frequency    [«  »]
13 vrtrasya
13 yadagne
13 yajiyan
13 yaman
13 yasmai
13 yemire
13 yoge

Rig Veda (Sanskrit)

IntraText - Concordances

yaman

   Book, Hymn
1 1, 33 | namasyannupamebhirarkairyaH stotRbhyo havyo asti yAman ~ni sarvasena iSudhInrasakta 2 1, 85 | shumbhante janayo na saptayo yAman rudrasya sUnavaHsudaMsasaH ~ 3 1, 116| ajohavIn nAsatyA karA vAM mahe yAman purubhujA purandhiH ~shrutaM 4 1, 166| vRSabhasyaketave ~aidheva yAman marutastuviSvaNo yudheva 5 3, 49 | mayUraromabhiH ~mA tvA kecin ni yaman viM na pAshino.ati dhanveva 6 4, 44 | rathena | ~mA vAm anye ni yaman devayantaH saM yad dade 7 5, 58 | krandatu dyauH || ~prathiSTa yAman pRthivI cid eSAm bharteva 8 5, 73 | yuvAm Ahur mayobhuvA | ~tA yAman yAmahUtamA yAmann A mRLayattamA || ~ 9 7, 58 | mahobhirojasota santi vishvo vo yAman bhayate svardRk ~bRhad vayo 10 7, 66 | suprAvIrastu sa kSayaH pra nu yAman sudAnavaH ~ye no aMho.atipiprati ~ 11 7, 69 | matibhirhavante mA vAmanye ni yaman devayantaH ~yuvaM bhujyumavaviddhaM 12 8, 22 | tA uSasi shubhas patI tA yAman rudravartanI ~mA no martAya 13 8, 92 | abhyAdishaH sUro aktuSvA yaman ~tvA yujA vanema tat ~tvayedindra


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License