Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yajistham 14
yajisthena 1
yajistho 8
yajiyan 13
yajiyanabhi 1
yajiyanagne 1
yajiyañchrusti 1
Frequency    [«  »]
13 vrtrahatye
13 vrtrasya
13 yadagne
13 yajiyan
13 yaman
13 yasmai
13 yemire

Rig Veda (Sanskrit)

IntraText - Concordances

yajiyan

   Book, Hymn
1 3, 4 | vandadhyai sa devAn yakSadiSito yajIyAn ~Urdhvo vAM gAturadhvare 2 3, 18 | yastvad dhotA pUrvo agne yajIyAn dvitA ca sattA svadhayA 3 3, 20 | vishvavidamamUram ~sa no yakSad devatAtA yajIyAn rAye vAjAya vanatemaghAni ~ 4 4, 6 | hotar agne tiSTha devatAtA yajIyAn | ~tvaM hi vishvam abhy 5 5, 1 | dadhAno 'gnir hotA ni SasAdA yajIyAn || ~agnir hotA ny asIdad 6 5, 1 | agnir hotA ny asIdad yajIyAn upasthe mAtuH surabhA uloke | ~ 7 5, 3 | na tvad dhotA pUrvo agne yajIyAn na kAvyaiH paro asti svadhAvaH | ~ 8 6, 1 | vikSvagnirhotA mandro ni SasAdA yajIyAn ~taM tvA vayaM dama A dIdivAMsamupa 9 10, 12 | bhARjIko mandro hotA nityovAcA yajIyAn ~svAvRg devasyAmRtaM yadI 10 10, 52 | vahAni ~ahaM hotA nyasIdaM yajIyAn vishve devA maruto mAjunanti ~ 11 10, 53 | vidvAnparuSashcikitvAn ~sa no yakSad devatAtA yajIyAn ni hiSatsadantaraH pUrvo 12 10, 110| yahva hotA sa enAn yakSISito yajIyAn ~prAcInaM barhiH pradishA 13 10, 110| bhuvanAnivishvA ~tamadya hotariSito yajIyAn devaM tvaSTAramiha yakSi


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License