Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vrtranyarya 3
vrtranyubhayani 1
vrtraputrendro 1
vrtrasya 13
vrtrasyabhinacchirah 1
vrtrataram 1
vrtratura 1
Frequency    [«  »]
13 vishvato
13 vocata
13 vrtrahatye
13 vrtrasya
13 yadagne
13 yajiyan
13 yaman

Rig Veda (Sanskrit)

IntraText - Concordances

vrtrasya

   Book, Hymn
1 1, 32 | madhye nihitaMsharIram ~vRtrasya niNyaM vi carantyApo dIrghaM 2 1, 52 | vRtvI rajaso budhnamAshayat ~vRtrasya yat pravaNe durgRbhishvano 3 1, 52 | bhiyasA vajra indra te ~vRtrasya yad badbadhAnasya rodasI 4 1, 52 | vishve devAso amadannanutvA ~vRtrasya yad bhRSTimatA vadhena ni 5 1, 56 | sutasya made ariNA apo vi vRtrasya samayA pASyArujaH ~ ~ 6 1, 61 | svapastamaM svaryaM raNAya ~vRtrasya cid vidad yena marma tujannIshAnastujatA 7 1, 80 | imA apo.arcann... ~indro vRtrasya dodhataH sAnuM vajreNa hILitaH ~ 8 1, 80 | brahmodyatamarcann... ~indro vRtrasya taviSIM nirahan sahasA sahaH ~ 9 5, 42 | savitA rAyo aMsha indro vRtrasya saMjito dhanAnAm | ~RbhukSA 10 8, 6 | indrashcarmevarodasI ~vi cid vRtrasya dodhato vajreNa shataparvaNA ~ 11 8, 96 | namobhirvRSabhaM vishema ~vRtrasya tvA shvasathAdISamANA vishve 12 8, 100| neha yo vo avAvarIt ~ni SIM vRtrasya marmaNi vajramindro apIpatat ~ 13 10, 152| vi rakSo vi mRdho jahi vi vRtrasya hanU ruja ~vi manyumindra


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License