Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vrtrahathanam 1
vrtrahatyaya 3
vrtrahatyayavajri 1
vrtrahatye 13
vrtrahatyena 1
vrtrahatyesu 5
vrtrahavadhit 1
Frequency    [«  »]
13 viran
13 vishvato
13 vocata
13 vrtrahatye
13 vrtrasya
13 yadagne
13 yajiyan

Rig Veda (Sanskrit)

IntraText - Concordances

vrtrahatye

   Book, Hymn
1 1, 52 | subhvaH svA abhiSTayaH ~taM vRtrahatye anu tasthurUtayaH shuSmAindramavAtA 2 1, 109| vibhAge tavastamA shushrava vRtrahatye ~tAvAsadyA barhiSi yajñe 3 4, 19 | RSvaM nir ekam id vRNate vRtrahatye || ~avAsRjanta jivrayo na 4 4, 24 | niSSidhAM no janAsaH || ~sa vRtrahatye havyaH sa IDyaH sa suSTuta 5 6, 26 | vA divi pArye suSvimindra vRtrahatye.avasi shUrasAtau ~yad vA 6 6, 28 | shuSminnasti ~tAbhirU Su vRtrahatye.avIrna ebhishca vAjairmahAnna 7 6, 29 | indriyAya satrA te viSvamanu vRtrahatye ~anu kSatramanu saho yajatrendra 8 6, 40 | arvate ca kratuM vRñjantyapi vRtrahatye ~taM sadhrIcIrUtayo vRSNyAni 9 6, 52 | svAduriha madiSTha Asa yasyendro vRtrahatye mamAda ~purUNi yashcyautnA 10 7, 19 | dadato maghAni ~teSAmindra vRtrahatye shivo bhUH sakhA ca shUro. 11 8, 63 | asme rudrA mehanA parvatAso vRtrahatye bharahUtau sajoSAH ~yaH 12 10, 22 | kSoNayo yathA ~tvaM tAn vRtrahatye codayo nR^In kArpANe shUra 13 10, 48 | vA karañjahe prAhammahe vRtrahatye ashushravi ~pra me namI


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License