Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vocan 3
vocanta 3
vocat 4
vocata 13
vocatad 1
vocatam 1
vocati 4
Frequency    [«  »]
13 virah
13 viran
13 vishvato
13 vocata
13 vrtrahatye
13 vrtrasya
13 yadagne

Rig Veda (Sanskrit)

IntraText - Concordances

vocata

   Book, Hymn
1 2, 22 | duSTarItave satrAsAhe nama indrAya vocata ~satrAsAho janabhakSo janaMsahashcyavano 2 2, 29 | sAdhurasti ~tenAdityA adhi vocatA no yachatA no duSparihantu 3 8, 20 | bibhRthA tanUSvA tenA no adhi vocata ~kSamA rapo maruta Aturasya 4 8, 24 | ghRtAt svAdIyo madhunashca vocata ~yasyAmitAni vIryA na rAdhaH 5 8, 27 | pra NaH pUrvasmai suvitAya vocata makSU sumnAya navyase ~idA 6 8, 30 | nastrAdhvaM te.avata ta u no adhi vocata ~mA naH pathaH pitryAn mAnavAdadhi 7 8, 32 | indrasya gAthayA ~made somasya vocata ~yaH sRbindamanarshaniM 8 8, 45 | cucyuve ~tA saMsatsupra vocata ~apibat kadruvaH sutamindraH 9 8, 48 | rayINAm ~trAtAro devA adhi vocatA no mA no nidrA Ishata mota 10 8, 52 | manma pUrvyaM brahmendrAya vocata ~pUrvIr{R}tasya bRhatIranUSata 11 8, 67 | yacchardiH ~tenA no adhi vocata ~asti devA aMhorurvasti 12 10, 40 | tasya vidma tadu Su pra vocata yuvA ha yad yuvatyAHkSeti 13 10, 113| kvabhiH sakhyebhiH sakhyAnipra vocata ~indro dhuniM ca cumuriM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License