Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vishvatha 2
vishvathematha 1
vishvati 2
vishvato 13
vishvatobahurutavishvataspat 1
vishvatodhirna 1
vishvatomukha 1
Frequency    [«  »]
13 vidhate
13 virah
13 viran
13 vishvato
13 vocata
13 vrtrahatye
13 vrtrasya

Rig Veda (Sanskrit)

IntraText - Concordances

vishvato

   Book, Hymn
1 1, 89 | no bhadrAH kratavo xyantu vishvato.adabdhAso aparItAsa udbhidaH ~ 2 1, 91 | dadhAsi jIvase ~tvaM naH soma vishvato rakSA rAjannaghAyataH ~na 3 1, 97 | pra yadagneH sahasvato vishvato yanti bhAnavaH ~apa ... ~ 4 1, 132| asmAkaM shatrUn pari shUra vishvato darmA darSISTa vishvataH ~ ~ 5 2, 48 | naH shakune bhadramA vada vishvato naH shakune puNyamA vada ~ 6 3, 51 | nudasvAthAbhayaM kRNuhi vishvato naH ~uta RtubhirRtupAH pAhi 7 5, 44 | ghraMsaM rakSantam pari vishvato gayam asmAkaM sharma vanavat 8 6, 21 | pashcAdottarAdadharAdA purastAt ~A vishvato abhi sametvarvAM indra dyumnaM 9 8, 48 | vidathamAvadema ~tvaM naH soma vishvato vayodhAstvaM svarvidA vishA 10 10, 19 | jIvAbhirbhunajAmahai ~pari vo vishvato dadha UrjA ghRtena payasA ~ 11 10, 25 | bhuvanavivakSase ~tvaM naH soma vishvato gopa adabhyo bhava ~sedha 12 10, 37 | sA mA satyoktiH pari pAtu vishvato dyAvA ca yatratatanannahAni 13 10, 90 | sahasrAkSaH sahasrapAt ~sabhUmiM vishvato vRtvAtyatiSThad dashAN^gulam ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License