Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vidhata 3
vidhatah 4
vidhataro 1
vidhate 13
vidhatetanupah 1
vidhato 5
vidhatyapracetah 1
Frequency    [«  »]
13 vare
13 varya
13 vayunani
13 vidhate
13 virah
13 viran
13 vishvato

Rig Veda (Sanskrit)

IntraText - Concordances

vidhate

   Book, Hymn
1 1, 119| janatho vipanyayA pra vAmatra vidhate daMsanA bhuvat ~agachataM 2 2, 1 | bhAjayuH ~tvamagne tvaSTA vidhate suvIryaM tava gnAvo mitramahaH 3 2, 39 | napAdUrjayannapsvantarvasudeyAya vidhate vi bhAti ~yo apsvA sucinA 4 4, 2 | vAghate supraNItiH sutasomAya vidhate yaviSTha | ~ratnam bhara 5 4, 12 | rAyaH | ~dadhAti ratnaM vidhate yaviSTho vy AnuSaN^ martyAya 6 4, 34 | agriyota vAjAH || ~abhUd u vo vidhate ratnadheyam idA naro dAshuSe 7 4, 44 | somyasya dadhatho ratnaM vidhate janAya || ~A no yAtaM divo 8 6, 1 | puruvAra santyagne vasu vidhate rAjani tve ~ ~ 9 6, 5 | rathIrabhavo vAryANAm ~ata inoSi vidhate cikitvo vyAnuSag jAtavedo 10 6, 72 | maghonIrvIravat patyamAnA avo dhAta vidhate ratnamadya ~idA hi vo vidhate 11 6, 72 | vidhate ratnamadya ~idA hi vo vidhate ratnamastIdA vIrAya dAshuSa 12 6, 72 | pratnavan no bharadvAjavad vidhate maghoni ~suvIraM rayiM gRNate 13 7, 16 | akRNvata ~dadhAti ratnaM vidhate suvIryamagnirjanAya dAshuSe ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License