Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vajasatamam 3
vajasatamaman^girasvad 1
vajasatamesayanta 1
vajasatau 13
vajasatavagne 1
vajasatavaviddhy 1
vajasatavindrena 1
Frequency    [«  »]
13 urdhva
13 usra
13 vahatam
13 vajasatau
13 vanesu
13 vare
13 varya

Rig Veda (Sanskrit)

IntraText - Concordances

vajasatau

   Book, Hymn
1 1, 34 | johavImi vRdhe ca no bhavataM vAjasAtau ||~ ~ 2 1, 112| vAM vRdhe ca no bhavataM vAjasAtau ~dyubhiraktubhiH pari pAtamasmAnariSTebhirashvinA 3 3, 32 | maghavAnamindramasmin bhare nRtamaM vAjasAtau ~shRNvantamugramUtaye samatsu 4 4, 16 | dhInAm bhuvaH sakhAvRko vAjasAtau | ~tvAm anu pramatim A jaganmorushaMso 5 4, 20 | virapshImaM yajñam anu no vAjasAtau || ~imaM yajñaM tvam asmAkam 6 4, 41 | bRhatIbhir UtI indra yAtaM varuNa vAjasAtau | ~yad didyavaH pRtanAsu 7 5, 33 | atavyAn | ~yo asmai sumatiM vAjasAtau stuto jane samaryash ciketa || ~ 8 5, 33 | kArUn | ~uta tvacaM dadato vAjasAtau piprIhi madhvaH suSutasya 9 6, 73 | nvasti maruto yamavatha vajasAtau ~toke vA goSu tanaye yamapsu 10 7, 35 | yoH shaM na indrApUSaNA vAjasAtau ~shaM no bhagaH shamu naH 11 9, 97 | surabhiradabdhaH pari srava vAjasAtau nRSahye ~arashmAno ye.arathA 12 10, 35 | asme ~yaM devAso.avatha vAjasAtau yaM trAyadhve yaM pipRthAtyaMhaH ~ 13 10, 63 | svastaye ~yaM devAso.avatha vAjasAtau yaM shUrasAtA maruto hitedhane ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License