Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
uravantarikse 1
uravastarutrah 1
uravo 4
urdhva 13
urdhvah 1
urdhvam 10
urdhvamupasi 1
Frequency    [«  »]
13 tatra
13 tavasam
13 tridhatu
13 urdhva
13 usra
13 vahatam
13 vajasatau

Rig Veda (Sanskrit)

IntraText - Concordances

urdhva

   Book, Hymn
1 1, 36 | rAjasi sa no mRLa mahAnasi ~Urdhva U Su Na Utaye tiSThA devo 2 1, 88 | vAshIrmedhA vanA na kRNavanta UrdhvA ~yuSmabhyaM kaM marutaH 3 1, 119| shruSTIvAnaM varivodhAmabhi prayaH ~UrdhvA dhItiH pratyasya prayAmanyadhAyi 4 1, 134| pUrvapItaye somasya pUrvapItaye | UrdhvA te anu sUnRtA manastiSThatu 5 1, 171| maghavA sha=mbhaviSThaH ~UrdhvA naH santu komyA vanAnyahAni 6 3, 63 | imA u te manave bhUrivArA UrdhvA bhavanti darshatA yajatrAH ~ 7 4, 6 | HYMN 6~~Urdhva U Su No adhvarasya hotar 8 6, 27 | sutapAvan vAjAn ~sthA U Su Urdhva UtI ariSaNyannaktorvyuSTau 9 8, 45 | shatagvinaH ~vivakSaNA anehasaH ~UrdhvA hi te dive\-dive sahasrA 10 9, 88 | nahuSyANi jAtA svarSAtA vana UrdhvA navanta ~vAyurna yo niyutvAniSTayAmA 11 10, 61 | syati dvivartanirvaneSAT ~UrdhvA yacchreNirna shishurdan 12 10, 92 | januSA pUrvo aN^girA grAvANa UrdhvA abhicakSuradhvaram ~yebhirvihAyA 13 10, 105| nAbrahmA yajñaRdhag joSati tve ~UrdhvA yat te tretinI bhUd yajñasya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License