Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tricakro 1
tridha 4
tridhatavah 1
tridhatu 13
tridhatubhirarusibhirvayo 1
tridhatuna 2
tridhatuni 1
Frequency    [«  »]
13 tasthuh
13 tatra
13 tavasam
13 tridhatu
13 urdhva
13 usra
13 vahatam

Rig Veda (Sanskrit)

IntraText - Concordances

tridhatu

   Book, Hymn
1 1, 34 | shaMyor mamakAya sUnave tridhAtu sharma vahataM shubhas patI || ~ 2 1, 34 | ashvinA yajatA dive-dive pari tridhAtu pRthivIm ashAyatam | ~tisro 3 1, 154| padAnyakSIyamANA svadhayAmadanti ~ya u tridhAtu pRtivImuta dyAmeko dAdhAra 4 3, 62 | diva A suva trirno ahnaH ~tridhAtu rAya A suvA vasUni bhaga 5 4, 42 | Rtena putro aditer RtAvota tridhAtu prathayad vi bhUma || ~mAM 6 6, 39 | vIrairvIrAn nILayAse jayAjIn ~tridhAtu gA adhi jayAsi goSvindra 7 6, 49 | adadhAjjyotirantaH ~ayaM tridhAtu divi rocaneSu triteSu vindadamRtaM 8 6, 51 | amitrAn pRtsuturvaNe ~indra tridhAtu sharaNaM trivarUthaM svastimat ~ 9 7, 5 | yadagne darayannadIdeH ~tava tridhAtu pRthivI uta dyaurvaishvAnara 10 7, 98 | vishvasya jagato deva Ishe | ~sa tridhAtu sharaNaM sharma yaMsat trivartu 11 8, 47 | yad bhadraM yadanAturam ~tridhAtu yad varUthyaM tadasmAsu 12 9, 1 | dhamanti bAkuraM dRtim ~tridhAtu vAraNaM madhu ~abhImamaghnyA 13 9, 70 | mitrAya varuNAya vAyave tridhAtu madhu kriyate sukarmabhiH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License