Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tasmajjata 1
tasman 2
tasmat 1
tasmin 13
tasminn 1
tasminna 3
tasminnagnau 1
Frequency    [«  »]
13 tamamsi
13 tanayaya
13 tanve
13 tasmin
13 tasthuh
13 tatra
13 tavasam

Rig Veda (Sanskrit)

IntraText - Concordances

tasmin

   Book, Hymn
1 1, 80 | yAdadhImasIndraM ko vIryA paraH ~tasmin nRmNamuta kratuM devA ojAMsi 2 1, 80 | pitA dadhyaM dhiyamatnata ~tasmin brahmANi purvathendra ukthA 3 1, 145| cikitvAnIyate sA nvIyate ~tasmin santi prashiSastasminniSTayaH 4 1, 164| nabhyAni ka u tacciketa ~tasmin sAkaM trishatA na shaN^kavo. 5 4, 2 | devayur inadhate duroNe tasmin rayir dhruvo astu dAsvAn || ~ 6 4, 24 | manAyor ucathAni haryan tasmin dadhad vRSaNaM shuSmam indraH || ~ 7 4, 41 | durevo vRkatir dabhItis tasmin mimAthAm abhibhUty ojaH || ~ 8 5, 34 | ApaH saMyataH pIpayanta tasmin kSatram amavat tveSam astu ||~ ~ 9 7, 18 | stuvato yaH kRNoti tigmaM tasmin ni jahi vajramindra ~AvadindraM 10 8, 46 | shavasAnamabhIrvam ~IshAnaM rAya Imahe ~tasmin hi santyUtayo vishvA abhIravaH 11 8, 97 | yajamAne sunvati dakSiNAvati tasmin taM dhehi mA paNau ~ya indra 12 9, 113| jyotirajasraM yasmin loke svarhitam ~tasmin mAM dhehi pavamAnAmRte loke 13 10, 37 | arAvA yo no abhi duchunAyate tasmin tadenovasavo ni dhetana ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License